Enter your Email Address to subscribe to our newsletters
देहरादूनम्, 28 मार्चमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंह धामी इत्यनेन अद्य भागीरथमोबाइल एप् विमोचनं कृत्वा जलसंरक्षण अभियान २०२५ “धारा मेरा, नौला मेरा, गांव मेरा, प्रयास मेरा” विषयाधारिता अनुक्रमणिका विमोचिता। अस्य एप्-माध्यमेन जनाः स्वक्षेत्रे गम्भीर-विलुप्तप्राय-जलस्रोतानां विषये सूचनां सार्वजनिकं कर्तुं शक्नुवन्ति । एप्-माध्यमेन चिह्नितानां स्रोतानां पुनर्जीवनस्य कार्यं सर्वकारः करिष्यति।
मुख्यासेवकसदने जलसंरक्षणअभियानस्य २०२५ अन्तर्गतं आयोजिते कार्यक्रमे मुख्यमन्त्री उक्तवान् यत् राज्यस्य जलस्रोतानां, धाराणां, धारानां, वर्षापोषितानां नद्यानां च संरक्षणस्य उद्देश्यं कृत्वा वसन्त-नदी-कायाकल्प-प्राधिकरणस्य गठनं कृतम् अस्ति। गतवर्षे विभिन्नविभागानाम् मध्ये सहकार्यं समन्वयं च स्थापयित्वा सारा राज्यस्य ६५०० तः अधिकजलस्रोतसां संरक्षणार्थम् उपचारकार्यं कर्तुं तथा च प्रायः ३१२ लक्षं घनमीटर् वर्षाजलस्य संग्रहणं कर्तुं सफलतां प्राप्तवती अस्ति। सः अवदत् यत् एकतः सारा केन्द्रीयभूजलमण्डलस्य सहकारेण समतलक्षेत्रेषु भूजलपुनर्भरणार्थं विविधाः प्रयासाः कुर्वती अस्ति, अपरपक्षे राज्यस्य नद्यः पुनरुत्थानस्य प्रथमचरणस्य कृते तकनीकी तथा च आधारेण नायर, सोङ्ग, उत्तरवाहिनी शिप्रा, गौडी नदीनां उपचारार्थं Iआईआईटी, रूड़की व एनआईएच रूड़की इत्यनेन सह सहकार्यं कृत्वा परियोजना प्रतिवेदनमपि निर्मितं भवति वैज्ञानिकदृष्टिकोणम्।
मुख्यमन्त्री उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य मार्गदर्शनेन राज्ये जलसंरक्षणं प्रति निरन्तरकार्यं क्रियते। अस्मिन् जनसहकार्यमपि क्रियते। कार्यक्रमे कृषिमन्त्री गणेशजोशी उक्तवान् यत् जलस्रोतानां पुनः नूतनजीवनं प्राप्स्यति। कार्यक्रमे अपरमुख्यसचिवः आनन्दबर्धनः अवदत् यत् जलसंरक्षणअभियानः २०२५ केवलं अभियानं न भवति। राज्यस्य जलसम्पदां संरक्षणं संरक्षणं च राज्यस्य जनानां सहभागितायां क्रियते। कार्यक्रमे विधायकः खजनदासः, मुख्यवनसंरक्षकः डॉ. धनंजयमोहनः, जलप्रवाहप्रबंधनतः नीनाग्रेवालः, पर्यावरणविद् चंदनसिंहनायलः, कुंदनसिंहपंवारः आदयः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / ANSHU GUPTA