Enter your Email Address to subscribe to our newsletters
हिन्दी-सिनेमायाः सर्वलोकप्रिय-सीक्वेलु मध्ये 'कृष' एकः अस्ति, यस्मिन ऋतिक-रोशनः अतिशयां प्रशंसां प्राप्तवान्। अद्यावधि अस्य फ्रेंचाइजीस्य त्रयः चित्राणि प्रकाशितानि सन्ति, एवं च दर्शकाः तस्य चतुर्थभागस्य प्रतीक्षां कुर्वन्ति। इदानीं 'कृष ४' इत्यस्मिन् विषये महत्त्वपूर्णं अद्यतनं समागतं अस्ति। चलचित्र-निर्देशनस्य निर्माणस्य च सम्बन्धे महत्त्वपूर्णा जानकारी अपि साझा कृता अस्ति, येन फैनस्य उत्सुकता अधिकं जातम्।
चलचित्र-निर्देशकः राकेश-रोशनः कतिपयान् मासान् पूर्वं निर्देशनात् निवृत्तिं घोषयत्। सः अपि उक्तवान् यत् 'कृष ४' एकं महानं चलचित्रं भविष्यति, तथा च बजटकारणेन तस्य निर्माणे समयः आवश्यकः भविष्यति। इदानीं चलचित्रं प्रति एकं नवीनं अद्यतनं प्राप्तम्। आदित्य-चोपड़ा अस्य चलचित्रस्य निर्माणं करिष्यति। चलचित्रस्य छायांकनं २०२६ तमवर्षे आरभ्यते। वार्तानुसारं, ऋतिक-रोशनः 'कृष ४' इत्यस्य निर्देशनं करिष्यति। सः केवलं अभिनयं न, अपितु निर्देशनस्य अपि दायित्वं स्वीकरिष्यति।
भारतस्य 'कृष' एकः सिनेमाटिक-सुपरहीरो अस्ति। २००३ तमे वर्षे प्रदर्शिता 'कोऽपि मिल् गतः' इत्यस्य प्रथमं सीक्वल् 'कृष' नाम्ना २००६ तमे वर्षे प्रकाशितं। ततः २०१३ तमे वर्षे 'कृष ३' आगतः। 'कृष' इत्यस्मिन् प्रियंका-चोपड़ा मुख्य-अभिनेत्री आसीत्, तथा 'कृष ३' इत्यस्मिन् कंगना-रनौत् ऋतिकस्य नायिका आसीत्। 'कृष' बालकात् आरभ्य वृद्धानां पर्यन्तं सर्वेषां मध्ये प्रियः अस्ति। इदानीं सर्वेषां उत्सुकता अस्ति यः 'कृष ४' इत्यस्मिन् खलनायकस्य भूमिकां निर्वहिष्यति।
हिन्दुस्थान समाचार / ANSHU GUPTA