उपराज्यपालः मुख्यमंत्रिणः च कठुआ-युद्धे वीरमृत्यां प्राप्तान् पुलिसकर्मणः श्रद्धांजलिं दत्तवन्तौ।
जम्मू, २८ मार्चमासः (हि.स.)। जम्मु-कश्मीरस्य उपराज्यपालः मनोजः सिन्हा च मुख्यमंत्री उमरः अब्दुल्ला च शुक्रवासरे कठुआ-जिले सञ्चलितायां मुठभेदायां वीरमृत्यां प्राप्तानां पुलिसकर्मणां श्रद्धाञ्जलिं दत्तवन्तौ। उपराज्यपालः एक्स-माध्यमेन उक्तवान्— अहं जम्म
उपराज्यपाल और मुख्यमंत्री ने कठुआ मुठभेड़ में बलिदान हुए पुलिसकर्मियों को दी श्रद्धांजलि


जम्मू, २८ मार्चमासः (हि.स.)। जम्मु-कश्मीरस्य उपराज्यपालः मनोजः सिन्हा च मुख्यमंत्री उमरः अब्दुल्ला च शुक्रवासरे कठुआ-जिले सञ्चलितायां मुठभेदायां वीरमृत्यां प्राप्तानां पुलिसकर्मणां श्रद्धाञ्जलिं दत्तवन्तौ। उपराज्यपालः एक्स-माध्यमेन उक्तवान्— अहं जम्मु-कश्मीर-पुलिसायाः वीरान् शहीदान् नमस्करोमि, ये मातृभूमेः कृते स्वप्राणान् न्यस्तवन्तः। तेषां परिवाराणां प्रति मम गम्भीरा संवेदना अस्ति। अपि च, सः अवदत् यत् सञ्चलितायां मुठभेदायां बहवः आतङ्कवादिनः हताः। जम्मु-कश्मीर-पुलिस सुरक्षाबलैः सह कर्तव्ये तिष्ठति, अपरेशनम् अपि प्रवर्तमानम् अस्ति।

तथैव, मुख्यमंत्री उमरः अब्दुल्ला अपि पुलिसकर्मणां निधनस्य विषये शोकं प्रकटितवान्। सः उक्तवान्— यदा वयं बलविन्दरः सिंह चिब, जसवन्तः सिंह, तारिकः अहमद च स्मरामः, ये कठुआस्थे आतङ्कवाद-विरोध-अभियाने स्वप्राणान् न्यस्तवन्तः, तदा गर्वं दुःखं च अनुभूयते। मुख्यमंत्री एक्स-माध्यमेन अपि उक्तवान्— तेषां परिवाराणां प्रति मम हार्दिका संवेदना। कर्तव्यपथे तेषां बलिदानं सदैव स्मारितं भविष्यति। दिवंगतात्मनः शान्तिं प्राप्नुयुः। अहम् अपि घातितानां शीघ्रं स्वास्थ्यलाभाय प्रार्थये। कठुआस्य दूरस्थे वनप्रदेशे सञ्चलितायां मुठभेदायां चत्वारः पुलिसकर्माणः वीरमृत्यां प्राप्तवन्तः, तथा त्रयः आतङ्कवादिनः हताः। गुरुवासरे प्रभाते आरब्धम् एतत् अभियानम् अन्तिमवार्तायाः प्राप्तेः पर्यन्तं प्रवर्तमानम् आसीत्।

हिन्दुस्थान समाचार / ANSHU GUPTA