लोकबन्धु-चिकित्सालये रोगग्रस्तबालकानां स्वास्थ्यसम्बन्धिनीं सूचनां ज्ञातुं मुख्यमंत्री योगी आदित्यनाथः आगतः।
लखनऊ, 28 मार्चमासः (हि.स.)। लखनऊनगरस्य पारा क्षेत्रे स्थिते पुनर्वासकेन्द्रे विषाक्तं भोजनं कृत्वा रोगग्रस्ताः बालकाः लोकबन्धु-अस्पताले प्रविष्टाः। शुक्रवासरे उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथः लोकबन्धु-अस्पताले आगत्य रोगग्रस्तबालकानां स्वास्
लोकबंधु अस्पताल में बीमार बच्चों से मिलते मुख्यमंत्री योगी आदित्यनाथ (वीडियो से ली गयी फोटो)


लखनऊ, 28 मार्चमासः (हि.स.)। लखनऊनगरस्य पारा क्षेत्रे स्थिते पुनर्वासकेन्द्रे विषाक्तं भोजनं कृत्वा रोगग्रस्ताः बालकाः लोकबन्धु-अस्पताले प्रविष्टाः। शुक्रवासरे उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथः लोकबन्धु-अस्पताले आगत्य रोगग्रस्तबालकानां स्वास्थ्यसम्बन्धिनीं जानकारीं कृतवान्।

मुख्यमंत्री योगी आदित्यनाथः शय्यायां स्थितैः बालकैः सह संवादं कृतवान् तथा चिकित्सकैः सह तेषां उपचारस्य जानकारीं प्राप्तवान्।

सः चिकित्सकीयटीमं प्रति आदेशं दत्तवान् यत् सर्वविध-उपचारैः शीघ्रमेव बालकानां स्वास्थ्यं सुधरिष्यति। चिकित्सकैः वर्तमानसमये प्रदत्तदवाः तथा स्वास्थ्यसेवाः विषये अपि निवेदितम्।

मुख्यमन्त्रिणा पुनर्वासकेन्द्रे भोजनस्य दोषान्वेषणं शीघ्रं कर्तव्यम् इति निर्दिष्टम् तथा यथायोग्यं कठोरं निर्णयं कर्तुं निर्देशः दत्तः।

अस्मिन अवसरस्य समये लोकबन्धु-चिकित्सालये चिकित्साधिकारी डॉ. राजीव कुमार दीक्षितः तस्य चिकित्सकीयदलं च उपस्थिताः आसन्। डॉ. राजीवेण पत्रकारान् प्रत्यूक्तं यत् पुनर्वासकेन्द्रात् द्विविंशति (२०) रोगग्रस्तबालकाः मङ्गलवासरे सायं चिकित्सालयं प्रति आगताः। एते सर्वे मानसिकरोगग्रस्ताः आसन् तथा अशुद्धभोजनस्य कारणात् रोगग्रस्ताः अभवन्। बालकानां स्वास्थ्यं शीघ्रं परिष्करिष्यति इति चिकित्सकीयदले तत्परं कार्यं कुर्वन्ति।

हिन्दुस्थान समाचार / ANSHU GUPTA