मन्त्री संजयशर्मा शनिवासरे सालासरबालाजीमन्दिरे, जीनमाता, खाटूश्यामजी इत्यत्र प्रार्थनां दर्शनं च करिष्यति।
सीकर, 28 मार्च (हि.स.)। वन-पर्यावरण-जलवायुपरिवर्तनम्, विज्ञानं तथा प्रौद्योगिकीविभागस्य मन्त्री तथा सीकरजनपदस्य प्रभारीमन्त्री संजयशर्मा शनिवारे 29 मार्चदिनाङ्के सीकरम् आगमिष्यति।अतिरिक्तजिलाधिकारी रतनकुमार अकथयत् यत् जनपदप्रभारी मन्त्री शर्मा प्रातः
मंत्री संजय शर्मा शनिवार काे करेंगे सालासर बालाजी मंदिर, जीणमाता, खाटूश्यामजी में पूजा—अर्चना एवं दर्शन


सीकर, 28 मार्च (हि.स.)। वन-पर्यावरण-जलवायुपरिवर्तनम्, विज्ञानं तथा प्रौद्योगिकीविभागस्य मन्त्री तथा सीकरजनपदस्य प्रभारीमन्त्री संजयशर्मा शनिवारे 29 मार्चदिनाङ्के सीकरम् आगमिष्यति।अतिरिक्तजिलाधिकारी रतनकुमार अकथयत् यत् जनपदप्रभारी मन्त्री शर्मा प्रातः 10.30 वादने सालासरतः प्रस्थानं कृत्वा मध्याह्नं 12 वादने सीकरं प्राप्यस्यति तथा च सिकरजनपदमुख्यालये स्थित ननपदपरिषदसभागारे राजस्थानदिवसावसरे आयोजितकार्यक्रमे भागं ग्रहीष्यति ।

जनपदप्रभारी मन्त्री शर्मा सायं २ वादने सीकरतः प्रस्थाय २.४५ वादने जीनमातानगरं प्राप्स्यति, जीनमातामन्दिरं प्रार्थनां दर्शनं च करिष्यति। जनपदप्रभारी मंत्री संजयशर्मा जीनमाताजीतः सायं 4.15 वादने 3.15 बजे खाटूश्यामजी प्राप्य खाटूश्यामजी मंदिरे प्रार्थनाम् एवं दर्शनं करिष्यति। जनपदप्रभारी मंत्री संजयशर्मा खाटूश्यामजीतः अलवरं प्रति सायं 4.45 वादने प्रस्थानं करिष्यति।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA