विवाहस्य आश्वासनेन दत्त्वा युवत्याः शारीरिकशोषणं कृतं- कारागारं गतः।
रायगढ़, २८ मार्चमासः (हि.स.)। घरघोड़ा थाना क्षेत्रे विवाहस्य आश्वासनेन युवत्याः चतुर्वर्षपर्यन्तं संबंधं स्थापित्य ततः पराङ्मुखः जातः युवकः पुलिसद्वारा गृहीतः। घरघोड़ा पुलिस शुक्रवासरे आरोपीतम् खीरसागर सिदार उर्फ गोलू सिदार (२७), निवासी बरकसपाली इत्य
पुलिस के गिरफ्त में आरोपी


रायगढ़, २८ मार्चमासः (हि.स.)। घरघोड़ा थाना क्षेत्रे विवाहस्य आश्वासनेन युवत्याः चतुर्वर्षपर्यन्तं संबंधं स्थापित्य ततः पराङ्मुखः जातः युवकः पुलिसद्वारा गृहीतः। घरघोड़ा पुलिस शुक्रवासरे आरोपीतम् खीरसागर सिदार उर्फ गोलू सिदार (२७), निवासी बरकसपाली इत्येतं न्यायिकरिमाण्ड् मध्ये प्रेषितवती। घटनायाः विवरणम् अनुसारम्, २७ मार्च दिने एका २४ वर्षीय युवत्या घरघोड़ा थाने गत्वा प्राथमिकीं दत्तवती यत् आरोपितः खीरसागर सिदार चारिवर्षपूर्वं तया सह परिचितः जातः। अस्मिन्काले सः विवाहस्य वचनं दत्त्वा तां प्रेमपाशे बद्ध्वा शारीरिकसंबंधं कृतवान्। युवत्याः कथनं यत् मई २०२१ मध्ये यदा अस्याः माता-पितरौ गृहे नासीताम्, तदा खीरसागरेण जबरदस्ती संबंधः स्थापितः। ततः सदा विवाहस्य आश्वासनेन सः तां शोषितवान्।

१९ मार्च दिने युवत्या ज्ञातं यत् खीरसागरस्य अन्यया युवत्या सह सगाई जाता। तस्याः विरोधे सः उक्तवान् यत् एषा सगाई अस्य इच्छाविरुद्धं जाता, किन्तु विवाहं केवलं तया एव करिष्यति इति। युवत्याः विश्वासं प्राप्तुं २३ मार्च दिने खीरसागरः अस्याः माता-पितृभ्यां समक्षं विवाहविषये चर्चां कर्तुं आगतवान् तथा तां स्वगृहं नीतवान्। किन्तु परिवारस्य विरोधे सः पुनः विवाहं कर्तुं अस्वीकारितवान् तथा युवत्यां त्यक्त्वा गच्छति स्म। युवत्या दत्तायाः प्राथमिकीं आधार्य घरघोड़ा थाना प्रभारी रामकिंकर यादव नेतृत्वे त्वरितं कार्रवाई कृत्वा अपराध क्रमांक ७०/२०२५, धारा ६९ बीएनएस इत्यस्मिन् आरोपः आरोपितः। आज पुलिसद्वारा आरोपितः हिरासतं नीतः तथा सः स्वदोषं स्वीकृतवान्। पुलिस पर्याप्त प्रमाणं संगृह्य तं न्यायिकरिमाण्ड् मध्ये प्रेषितवती। अस्मिन् प्रकरणे थाना प्रभारी रामकिंकर यादव तस्य दलस्य त्वरितकार्यवाहीना पीड़ितायाः शीघ्रं न्यायः सुलभः जातः।

हिन्दुस्थान समाचार / ANSHU GUPTA