Enter your Email Address to subscribe to our newsletters
नवदिल्ली, २८ मार्चमासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मुमहोदया दिल्ली उच्चन्यायालयस्य न्यायाधीशः न्यायमूर्तेः यशवन्तवर्मणः इलाहाबाद उच्चन्यायालयं प्रति स्थानान्तरणाय आदेशः प्रदत्तः। तथा च, दिल्ली उच्चन्यायालयस्य न्यायमूर्तेः चन्द्रधारीसिंहस्य, उड़ीसा उच्चन्यायालयस्य न्यायमूर्तेः अरिन्दमसिन्हायाः च स्थानान्तरणं इलाहाबाद उच्चन्यायालयं प्रति कृतम्।
दिल्लीस्थे स्वगृहे अधजलेषु नोटेषु प्राप्तेषु न्यायमूर्तेः वर्मणः विवादास्पदम् अभवत्। तस्मिन् प्रसंगे सर्वोच्चन्यायालयस्य महाविद्यालयेन तस्य स्थानान्तरणस्य अनुशंसा कृता। किन्तु, एषः निर्णयः अस्वीकारणीयः इति मन्यमानाः देशस्य कतिपय उच्चन्यायालय-बार-संघस्य प्रतिनिधयः २७ मार्च तमे दिने मुख्यन्यायाधीशेन सह तस्य महाविद्यालयस्य सदस्यैः च साक्षात्कारं कृत्वा निर्णयस्य पुनः विचारणां कृतवन्तः।
राष्ट्रपतेः अस्मिन् नवीनादेशात् पूर्वं, दिल्ली उच्चन्यायालयस्य न्यायिक-प्रशासनिक-जिम्मेदारीः न्यायमूर्तेः यशवन्तवर्मणः अपाकृताः। पूर्वं सः उच्चन्यायालयस्य १४ प्रशासनिक समितीषु सदस्यः आसीत्।
हिन्दुस्थान समाचार / ANSHU GUPTA