राहुल गान्धी ७ अप्रैल दिनाङ्के बिहार आगमिष्यति, संविधानसुरक्षासम्मेलने भागं ग्रहीष्यति
पटना, 28 मार्चमासः (हि.स.)। लोकसभायां विपक्षनेता राहुलगान्धी ७ अप्रैल दिनाङ्के बिहारम् आगमिष्यति। राहुलगान्धी पटनायाः श्री कृष्णस्मृतिसभागारे 'संविधानसुरक्षासम्मेलने' भागं ग्रहीष्यति। काङ्ग्रेस प्रभारी्सचिवः सुशीलकुमारपासी अद्य सदाकत-आश्रमे वार्ताह
राहुल गांधाी की फाइल फाेटाे


पटना, 28 मार्चमासः (हि.स.)। लोकसभायां विपक्षनेता राहुलगान्धी ७ अप्रैल दिनाङ्के बिहारम् आगमिष्यति। राहुलगान्धी पटनायाः श्री कृष्णस्मृतिसभागारे 'संविधानसुरक्षासम्मेलने' भागं ग्रहीष्यति। काङ्ग्रेस प्रभारी्सचिवः सुशीलकुमारपासी अद्य सदाकत-आश्रमे वार्ताहरैः सह सम्बोधने कथयत्।

काङ्ग्रेसस्य प्रदेशाध्यक्षः राजेशकुमारः अवदत् यत् कार्यक्रमस्य माध्यमेन जनान् काङ्ग्रेसेन सह सम्मिलितुं आग्रहः भविष्यति। अस्मिन् वर्षे बिहारे विधानसभानिर्वाचनात् पूर्वं राहुलगान्धी निरन्तरं राज्ये एव ध्यानं ददाति। अस्मिन् वर्षे तस्य तृतीयः बिहार-भ्रमणः अस्ति । पूर्वं सः १८ जनवरी, ५ फेब्रुवरी दिनाङ्केषु बिहारं गतवान् आसीत् । राहुलगान्धी इत्यस्य एषा यात्रा राज्यस्य काङ्ग्रेसस्य द्वयोः प्रमुखयोः परिवर्तनयोः अनन्तरं भवति। काङ्ग्रेसेन कृष्णाल्लावरुं बिहारकाङ्ग्रेसस्य प्रभारी कृत्वा अखिलेशसिंहं राज्यकाङ्ग्रेसस्य अध्यक्षपदात् निष्कास्य राजेशकुमाराय समर्पितम्।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA