Tuesday, 1 April, 2025
रतनलालगुप्ता पीएम मोदीना जम्मूकश्मीरे वर्धमानस्य आतङ्कस्य विषये सर्वदलीयगोष्ठ्याः आग्रहं कृतवान्
जम्मू, 28 मार्च (हि.स.)। जम्मू, 28 मार्चमास :(हि.स.)। जम्मू-कश्मीरस्य सुरक्षास्थितेः क्षीणतायाः विषये गम्भीरचिन्ताम् प्रकटयन् जम्मू-कश्मीर-राष्ट्रीयसम्मेलनस्य प्रान्तीय-अध्यक्षः रतनलालगुप्तः प्रधानमन्त्री नरेन्द्रमोदी-महोदयेन जम्मू-कश्मीरस्य सर्वदल
रतनलालगुप्ता पीएम मोदीना जम्मूकश्मीरे वर्धमानस्य आतङ्कस्य विषये सर्वदलीयगोष्ठ्याः आग्रहं कृतवान्


जम्मू, 28 मार्च (हि.स.)। जम्मू, 28 मार्चमास :(हि.स.)। जम्मू-कश्मीरस्य सुरक्षास्थितेः क्षीणतायाः विषये गम्भीरचिन्ताम् प्रकटयन् जम्मू-कश्मीर-राष्ट्रीयसम्मेलनस्य प्रान्तीय-अध्यक्षः रतनलालगुप्तः प्रधानमन्त्री नरेन्द्रमोदी-महोदयेन जम्मू-कश्मीरस्य सर्वदलीयसभाम् आहूय जम्मू-कश्मीरस्य जम्मू-कश्मीरस्य सङ्कतनाशनस्य विषये चर्चां कर्तुम् आग्रहं कृतवान्। सः अवदत् यत् कदाचित् उपत्यकायां एव प्रतिबन्धितः आतङ्कवादः अधुना जम्मू-देशे प्रसारितुं आरब्धवान् येन नागरिकानां सुरक्षाबलानाञ्च कृते अधिकं वर्तते।

कठुआजनपदस्य राजबागक्षेत्रे आक्रमणे चतुर्णां वीरसैनिकानाम् बलिदानस्य विषये नेकपा वरिष्ठनेता शोकं प्रकट्य तेभ्यः भावपूर्णं श्रद्धांजलिम् अर्पितवती। सः शहीदानां शोकग्रस्तपरिवारेभ्यः शोकं प्रकटितवान्, तेषां परमो बलिदानं व्यर्थं न गन्तव्यम् इति च बोधितवान्। रतनलालगुप्तः प्रधानमन्त्रीं २०२१ तमे वर्षे आहूता जम्मू-कश्मीरस्य राजनैतिकनेतृणां अन्तिम-सर्वदलीय-समागमस्य स्मरणं कृतवान् यस्मिन् सः जम्मू-कश्मीरस्य राज्यस्य पुनर्स्थापनस्य आश्वासनं दत्तवान् आसीत्। ते देहल्या: दूरं व हृदयस्य दूरी पूरयितुं पीएम मोदी इत्यस्य प्रतिबद्धतायाः अपि स्मरणं कृतवान् ।

भाजपानेतृत्वेन केन्द्रसर्वकारे खननं कृत्वा रतनलालगुप्तः अवदत् यत् गृहमन्त्री अमितशाहः संसदे देशस्य आश्वासनं दत्तवान् यत् अनुच्छेदः ३७० निष्कासितः चेत् क्षेत्रे आतङ्कवादस्य समाप्तिः भविष्यति। परन्तु २०२३ तमे वर्षे धनग्री-नरसंहारात् परं जम्मू-क्षेत्रे आतङ्कवादस्य वृद्धिः अभवत् येन केन्द्रेन कृताः दावाः भग्नाः अभवन् । अस्माकं सुरक्षाकर्मचारिणां निर्दोषनागरिकाणां च बलिदानेन अस्याः नीतेः असफलता उजागरिता भवति। एतस्य अतिरिक्तं जम्मू-कश्मीर-सम्बद्धानि अनेकानि उच्चस्तरीय-कानून-व्यवस्था-सभाः कृत्वा जम्मू-कश्मीर-सर्वकारस्य प्रमुखस्य मुख्यमन्त्रिणः अवहेलनां कृत्वा केन्द्रस्य विरुद्धम् अपि अप्रसन्नतां प्रकटितवती। सः प्रश्नं कृतवान् यत् निर्वाचितनेतृत्वं विना अधिकारिणः सुरक्षाविषयेषु कथं चर्चां कर्तुं शक्नुवन्ति? एतादृशः दृष्टिकोणः जम्मू-कश्मीरे शासनसंकटम् अधिकं गभीरं करोति।

हिन्दुस्थान समाचार / ANSHU GUPTA