सम्भले सार्वजनिकस्थानेषु नमाजं न आयोज्यते : जिलाधिकारी
-अलविदा नमाजस्य कारणेन त्रिस्तरीयसुरक्षाव्यवस्था, २९ दण्डाधिकारिणः नियुक्ताः सम्भलम्, 28 मार्चमासः (हि.स.)। उत्तरप्रदेशस्य सम्भलमण्डले नमाजप्रार्थनाविषये बहुदिनानि भ्रमस्य स्थितिः आसीत् । मुस्लिमसमुदायस्य जनानां मध्ये छतेषु नमाजप्रदानप्रतिबन्धस्य वि
जिलाधिकारी राजेंद्र पैंसिया


-अलविदा नमाजस्य कारणेन त्रिस्तरीयसुरक्षाव्यवस्था, २९ दण्डाधिकारिणः नियुक्ताः

सम्भलम्, 28 मार्चमासः (हि.स.)। उत्तरप्रदेशस्य सम्भलमण्डले नमाजप्रार्थनाविषये बहुदिनानि भ्रमस्य स्थितिः आसीत् । मुस्लिमसमुदायस्य जनानां मध्ये छतेषु नमाजप्रदानप्रतिबन्धस्य विषये प्रबलविरोधः आसीत् । परन्तु अद्य स्पष्टं जातम्। अस्य विषये जिलादण्डाधिकारी राजेन्द्र पन्सिया शुक्रवासरे स्थितिं स्पष्टीकृत्य सार्वजनिकस्थानं विहाय कुत्रापि नमाजं दातुं शक्यते इति अवदत्।

जिलादण्डाधिकारी पन्सिया पत्रकारैः सह वार्तालापं कुर्वन् अवदत् यत् अद्य नमाजप्रार्थना अस्ति। अस्मिन् विषये सर्वाणि सज्जताः कृताः सन्ति। मण्डले त्रिस्तरीयाः सुरक्षाव्यवस्थाः कृताः, २९ दण्डाधिकारिणः नियुक्ताः च। विदाई प्रार्थना अतीव सुन्दरं भविष्यति। पत्रकारानां प्रश्नानाम् उत्तरं दत्त्वा जिलादण्डाधिकारी अकथयत् सार्वजनिकस्थानं त्यक्त्वा अन्य स्वीयस्थानेषु स्वगृहे नमाजं कर्तुं शक्यक्ते।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA