Enter your Email Address to subscribe to our newsletters
लखनऊ, 28 मार्चमासः (हि.स.)। बहुजनसमाजदलस्य (बसपा) राष्ट्रीय अध्यक्षा मायावती अतिथिगृह काण्डस्य स्मरणं कुर्वन् पुनः एकवारं समाजवादीदलप्रमुखस्य उपरि आक्रमणं कृतवती अस्ति। एतदपि पश्चात्तापं कर्तव्यमिति सः अवदत्।
बसपा-प्रमुखः शुक्रवासरे ट्विट्टर्-माध्यमेन लिखितवती यत् आगरा-घटनायाः सह तस्य सर्वकारस्य समये १९९५ तमे वर्षे जून-मासस्य २ दिनाङ्के लखनऊ-राज्यस्य अतिथिगृहे सपा-प्रमुखेन तस्य दलस्य जनानां कृते घातकः आक्रमणः अभवत् एते स्मर्तव्याः, पश्चात्तापः अपि करणीयः। सः अपि लिखितवान् यत् अधुना सपा आगरा-घटनायाः आच्छादने स्वस्य राजनैतिक-रोटिकां पक्वनं त्यजतु इति। आगरानगरस्य घटना इव अत्र दलितानाम् अधिकाधिकं उत्पीडनं मा अनुमन्यताम्। ततः पूर्वं गुरुवासरे मायावती उक्तवती यत् सपा स्वराजनैतिकलाभाय स्वदलितनेतान् अग्रे स्थापयित्वा घृणितराजनीतिं करोति। सा तान् हानिं कर्तुं प्रयतते, एतत् न सम्यक्। दलितैः सर्वैः युक्तिभिः सावधानाः भवेयुः।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA