Enter your Email Address to subscribe to our newsletters
जयपुरनगरम्, 28 मार्चमासः (हि.स.)। चैत्र-शुक्लप्रतिपदा 2082 तमे वर्षे मार्चमासस्य 30 दिनाङ्के आरभ्यते। ऐन्द्रयोगः, रेवती नक्षत्रः इत्यादयः अन्ये शुभाः योगाः तत् विशिष्टं करिष्यन्ति। अयं वर्षः सिद्धार्थः इति नाम्ना प्रसिद्धः भविष्यति, अतः संकल्पेषु अस्य नाम स्वीकरोति। नूतनवर्षस्य पूर्वदिनम्, मार्च-मासस्य 29 दिनाङ्के, शनीदेवः स्वस्य राशिचिह्नं परिवर्त्य कुंभराशिः मीनं प्रविशति। एतेन मकरजातकानां सार्धसप्त शनिदशा समाप्ता भविष्यति, कर्कजातकजनानां सार्धद्वय शनिदशा च समाप्ता भविष्यति। अपरपक्षे मेष जातकजनानां कृते सार्धसप्त शनिदशा
सिंह जातकजनानां कृते सार्धद्वय शनिदशा आरभ्यते।
ज्योतिषिनः डा. महेन्द्र मिश्रस्य मते, यः दिवसः चैत्र शुक्लप्रतिपदा आगच्छति, सः तस्य वर्षस्य राजा अस्ति। अस्मिन् समये रविवासरे भवति, अतः सूर्यदेवः राजा मन्त्री च भविष्यति। अस्य प्रभावः भविष्यति यत् अस्मिन् वर्षे उष्णता अधिकं भविष्यति, धर्मस्य, आध्यात्मिकतायाः, विज्ञानस्य, शिक्षायाः च क्षेत्रे प्रगतिः भविष्यति, परन्तु राजनीत्यां संघर्षः अधिकं भविष्यति। विश्वस्य अनेकेषां देशानां मध्ये संघर्षः तीव्रः भविष्यति, भारतं च विकासं प्रति गच्छतु। अनुशासितजनाः प्रसन्नाः भविष्यन्ति, भ्रष्टानां विरुद्धं कठोरता वर्धते च।
अस्मिन् अवसरे मन्दिरेषु विशेषपूजा भवति। गोविन्दचार्य-मन्दिरे भक्ताः प्रार्थनां करिष्यन्ति। तस्मिन् एव समये ठाकुरजी इत्यस्मै नूतनवर्षस्य पञ्चाङ्गः पठनीयः भविष्यति। संस्कृति-युवसंस्थया अपि अयम् अवसरः भव्यरूपेण आचर्यते। संस्थायाः अध्यक्षस्य पण्डितः सुरेशमिश्रस्य मतेन 26 मार्चतः नूतनवर्षस्य प्रचारः प्रचलति। समित्याः कार्यकर्तारः युवान् भारतीय-नववर्षं वैभवेन आचरितुं प्रार्थयन्ति। मार्च-मासस्य 30 तिथि जयपुरस्य प्रमुखेषु मन्दिरेषु घण्टि-नादैः नववर्षस्य स्वागतम् भविष्यति, गोविन्ददेवजी-मन्दिरे महा-आरती च भविष्यति।
चैत्र-शुक्ल-प्रतिपदा-दिने 11 वार्षिक-शोभायात्रा सीकर-मार्गे ढहर-नगरस्य बालाजी-चौराहा-इत्यतः निर्गच्छति। संरक्षकः महन्त हरिशङ्करदासवेदांती अवदत् यत् सनातनस्य नववर्षस्य अवसरे सम्पूर्णः हिन्दूसमाजः 2100 भगवाध्वजेभिः, साध्विनां समक्षेन झांकीभिः च सह शोभायात्रा निर्दिशति इति। यात्रा सियाराम बाबाबागीची इत्यतः आरभ्य पथ संख्या. 7, प्रतापनगर चतुरराजमार्ग, मार्ग संख्या. 1 तथा 2 मुरलीपुरा-वृत्तं प्राप्तुं।
समापनसमारोहे सन्ताः सम्बोधिताः भविष्यन्ति। शोभायात्रायाः सज्जतायां पंकज गोयल, सुरेश जंगीद, महेन्द्र सैनी, तरुण खातोद, रूपेश शर्मा, प्रवीण खंडेलवाल, राजाराम स्वामी, सोनिया राजपूत, अनिता गुप्ता, ठानेश्वर शर्मा, अंकित प्रधान, गोपाल, मनोहर, मनीष प्रजापत सहिताः बहवः जनाः सक्रियरूपेण संलग्नाः सन्ति ।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA