छत्तीसगढस्य बीजापुरे सुरक्षाबलेन ४५ किलोभारस्य आईईडी प्राप्तम्, नष्टं कृतम्
बीजापुरम्/रायपुरम्, 28 मार्चमासः (हि.स.)। छत्तीसगढस्य बीजापुरस्य पलनारशिबिरात् शुक्रवासरे प्रातःकाले क्षेत्रप्रभुत्वार्थं प्रस्थितस्य सुरक्षाबलस्य दलेन चेरपालतः द्विकिलोमीटर् दूरे पलनारमार्गे नक्सलीभिः रोपितं ४५ किलोग्रामभारं आइईडी प्राप्तम्। अस्य क
45 किलो का आईईडी  बरामद


बीजापुरम्/रायपुरम्, 28 मार्चमासः (हि.स.)। छत्तीसगढस्य बीजापुरस्य पलनारशिबिरात् शुक्रवासरे प्रातःकाले क्षेत्रप्रभुत्वार्थं प्रस्थितस्य सुरक्षाबलस्य दलेन चेरपालतः द्विकिलोमीटर् दूरे पलनारमार्गे नक्सलीभिः रोपितं ४५ किलोग्रामभारं आइईडी प्राप्तम्। अस्य कारणात् एकः प्रमुखः दुर्घटना निवारितः । बीजापुरस्य एसपी जितेन्द्र यादवः अवदत् यत् नक्सलसुरक्षाबलस्य पार्टीवाहनं लक्ष्यं कृत्वा चेरपाल-पालनार-मार्गे ४५ किलोभारस्य आइईडी रोपितः। आइईडीइत्येतत् कमाण्ड् स्विच् सिस्टम् इत्यस्मात् स्थापितं यस्य स्विच् प्रायः १५० मीटर् दूरे आसीत् । अस्मात् अपि बृहत्तरं अपराधं कर्तुं नक्सलीजनाः सज्जाः आसन् । परन्तु ततः पूर्वं सीआरपीएफ-डीआरजी-सैनिकाः तत् निष्क्रियं कृतवन्तः । सैनिकानाम् प्रज्ञायाः कारणेन महती दुर्घटना निवारिता ।

बीजापुराक्षकाधिकारिणां मते केन्द्रीय आरक्षितारक्षकबलस्य २२२ तमे बटालियनस्य दलं पलानारशिबिरात् गस्तीं कर्तुं गतः आसीत्। अद्य प्रातः प्रायः ८:३० वादने प्रत्यागमनसमये चेर्पालग्रामात् २ कि.मी दूरे पलानारमार्गे नक्सलीभिः रोपितः भूमिबाणः ज्ञातः। तस्मिन् प्रायः ४५ किलोग्रामं विस्फोटकसामग्री (IED) उपयुज्यते स्म । बीडीएस बीजापुरस्य, कैरिपु २२२ कोरस्य च दलेन स्थले एव आईईडी सुरक्षितरूपेण नष्टः इति आरक्षकाधिकारिणः सूचितवन्तः। एतस्मिन् समये उच्चैः विस्फोटः अभवत्, मृत्तिका च दूरम् उड्डीयत ।

-----------------

हिन्दुस्थान समाचार / ANSHU GUPTA