Enter your Email Address to subscribe to our newsletters
सिरसाया, २८ मार्च (हि.स.)। जिला-क्रीड़ा-संघस्य सचिवः डॉ. वेदबैनीवालः शुक्रवारवासरे अवदत् यत् सिरसाया: क्रीड़ाकः कनिष्कचौहानः भारतीय-आवयस्क-१९ (Under-19) क्रिकेट्-शिविरे चयनितः अभवत्। अयं शिविरः १ अप्रैलतः राजकोटे आरभिष्यते।
डॉ. बैनीवालः उक्तवान् यत् बीसीसीआई इत्यनेन शीघ्रमेव देशस्य पञ्चसु भागेषु अवयस्क-१९ आयु-वर्गस्य क्रीड़ाकानां कृते प्रशिक्षण-शिविराः आयोज्यन्ते, यस्मिन् सिरसाया: एषः प्रतिभाशाली सर्वतोमुख-क्रीड़ाकः कनिष्कचौहानः राजकोट-शिविरे चयनितः अस्ति। कनिष्कचौहानः आगामि १ अप्रैल-दिनाङ्के अस्मिन् शिविरे सम्मिलिष्यते।
डॉ. बैनीवालः अवदत् यत् साधारण-कृषक-कुटुम्बात् आगतः कनिष्कचौहानः स्वप्रतिभायाः आधारतः एव हरियाणायाः च राष्ट्रस्य च ध्यानं आकर्षितवान्। तेन अपि कथितम् यत् कनिष्कचौहानः स्वप्रतिभायाः आधारे निकटभविष्यात् भारतीय-अवयस्क-१९ (Under-19) दलस्य अंशः भविष्यति, यत् सिरसाया: समग्रस्य च हरियाणायाः गौरवस्य क्षणः भविष्यति।
डॉ. वेदबैनीवालः उक्तवान् यत् कनिष्कचौहानात् पूर्वं राष्ट्रस्य प्रमुख-स्पिन-क्रीड़ाकः युजवेंद्रचहलः अपि हरियाणायाः गौरवः आसीत्, यः तेषां तथा हरियाणायाः गुणी-प्रशिक्षकानां हस्ततः प्रशिक्षितः। सः उक्तवान् यत् यस्या: गंभीरतया कनिष्कः चौहानः क्रीड़ा-श्रेण्याः शिखरं गच्छति, नूनम् सः नवीन-क्रीड़ाकानां कृते आदर्शः भविष्यति।
विशेषरूपेण ज्ञेयम् यत् कनिष्कचौहानः अद्यतनकाले सिरसाया: अवयस्क-१९ (Under-19) क्रिकेट्-दलस्य कप्तानः अस्ति तथा च सिरसाया: शाह सतनाम् क्रिकेट्-अकादम्यां प्रशिक्षणं प्राप्नोति।
हिन्दुस्थान समाचार / ANSHU GUPTA