Enter your Email Address to subscribe to our newsletters
सुलतानपुरम्, २८ मार्चमासः (हि.स.)।
गोसाईंगंज-थानाक्षेत्रे लखनऊ-बलिया-राजमार्गे शुक्रवासरे प्रातः बांसग्रामस्य समीपे कश्चन अनियन्त्रितः ट्रकः वृक्षेऽभिघातं कृतवान्। अस्मिन दुर्घटनायां ट्रक-चालकः तथा कश्चन श्रमिकः च मृतौ प्राप्तवन्तौ। अन्यौ द्वौ श्रमिकौ आहतौ।
गोसाईंगंज-प्रभारी-निरीक्षकः अखिलेशसिंहः अवदत् यत् सीमेंटेन भरितः ट्रकः सुलतानपुरतः कादीपुरं गच्छन् आसीत्। यदा ट्रकः बांसग्रामस्य समीपं प्राप्तः, तदा सहसा अनियन्त्रितः भूत्वा वृक्षेऽभिघातं कृतवान्। ततः ट्रकस्य यन्त्रे सहसा अग्निः प्रज्वलितः।
सूचनायाः प्राप्ते अग्निशमन-दलः आगच्छ्य अग्निं शान्तं कृतवान्। ड्राइवरः तथा श्रमिकः ट्रकमध्ये एव सन्दिग्धौ स्थितौ आस्ताम्, यान् बहिः निवारयितुं जेसीबी यन्त्रं आहूय प्रयुक्तं, यत्र बहुकालः व्यतीतः।
प्रभारी-निरीक्षकः अवदत् यत् राहत-कार्यं तथा रक्षण-कार्यं सम्पादितं। दुर्घटनायां श्रमिकः बृजेशः तथा ट्रक-चालकः, कोतवालि-देहात-क्षेत्रस्य अहिमाने-ग्राम-निवासी विश्वजीतमिश्रः, घटनास्थले एव मृतौ प्राप्तवन्तौ। अस्यैव ग्रामस्य रामकुमारः (३२), रामसजीवनः (३०) इति द्वौ आहतौ जातौ, यौ जयसिंहपुर-सीएचसी इत्यस्मात् अन्यत्र प्रेषितौ। पुलिसदलेन मृतदेहानि शवविच्छेदनाय प्रेषितानि, तथा प्रकरणस्य अनुसन्धानम् आरब्धम्।
हिन्दुस्थान समाचार / ANSHU GUPTA