योगिनः नेतृत्वे उत्तरप्रदेशस्य ऐतिहासिकविकासः जातः : राकेशसचानः
फतेहपुरम्, २८ मार्चमासः (हि.स.)। मुख्यमन्त्रिणः योगी आदित्यनाथस्य नेतृत्वे अष्ट वर्षेषु उत्तरप्रदेशे ऐतिहासिकानि विकासकार्याणि जातानि। एषा उक्तिः शुक्रवासरे मन्त्रिणः राकेशसचानः बिन्दक्याः फरीदपुर-मोढे स्थिते चिल्ड्रन् पब्लिक विद्यालये आयोजिते कार्यक
दीप प्रज्वलित कर कार्यक्रम का शुभारंभ करते कैविनेट मंत्री राकेश सचान


फतेहपुरम्, २८ मार्चमासः (हि.स.)। मुख्यमन्त्रिणः योगी आदित्यनाथस्य नेतृत्वे अष्ट वर्षेषु उत्तरप्रदेशे ऐतिहासिकानि विकासकार्याणि जातानि। एषा उक्तिः शुक्रवासरे मन्त्रिणः राकेशसचानः बिन्दक्याः फरीदपुर-मोढे स्थिते चिल्ड्रन् पब्लिक विद्यालये आयोजिते कार्यक्रमे पत्रकारैः सह संवादं कुर्वन् उक्तवान्। सः अवदत् यत् सर्वेषु क्षेत्रेषु विकासकार्याणि कृतानि। आगामिकाले निरन्तरं भारतीयजनतापक्षस्य सरकार केन्द्रे राज्ये च भविष्यति। सः अपि अवदत् यत् शिक्षा विना जीवनम् अपूर्णम् अस्ति। शिक्षा व्यक्तित्वस्य विकासं करोति, जीवनस्य सफलतां च ददाति। तेन छात्राः पठितुं प्रेरिताः। विधायकः जयकुमारसिंहः जैकी अपि अवदत् यत् निश्चितरूपेण एषः विद्यालयः अल्पकाले एव उत्तमं विकासं कृतवान्। शिक्षाक्षेत्रे उत्तमां सफलतां प्राप्तवान्। अस्मिन् अवसरे उपस्थिताः अभवन् - नगरपालिका परिषदः अध्यक्षः राधासाहू, प्रबन्धकः सुनीलश्रीवास्तवः, सहप्रबन्धकः सञ्जयश्रीवास्तवः, निर्देशकः प्राचीश्रीवास्तवः, प्रधानाचार्यः डॉ. नितिनतिवारी इत्यादयः बहवः जनाः।

हिन्दुस्थान समाचार / ANSHU GUPTA