Enter your Email Address to subscribe to our newsletters
जयपुरम्, 28 मार्चमासः (हि.स.)। मुख्यमन्त्री भजनलालशर्मा वर्षप्रतिपदा, राजस्थानदिवसस्य च अवसरे राज्यस्य जनानां कृते हार्दिकम् अभिवादनं शुभकामनाश्च प्रसारयन् राजस्थानं दृढं, समर्थं, समृद्धम्, अग्रणीं च कर्तुं दृढनिश्चयेन कार्यं कर्तुम् आह्वानं कृतवान् अस्ति। अस्य शुभावसरस्य पूर्वं निर्गते स्वसन्देशे मुख्यमन्त्री उक्तवान् यत् चैत्रशुक्लप्रतिपदसंवत् २००६ (३० मार्च १९४९) दिनाङ्के लौहपुरुष सरदारवल्लभभाईपटेलेन ग्रेटरराजस्थानस्य उद्घाटनं कृतम्। तेन उक्तं यत् नवसंवत्सरः धार्मिकतया आध्यात्मिकतया च अतीव महत्त्वपूर्णः अस्ति। अस्मिन् दिने जगतः सृष्टिः आरब्धा । अयं दिवसः भगवान् श्रीरामस्य राज्याभिषेकस्य, महासम्राट् विक्रमादित्यस्य विजयस्य च प्रतीकम् अस्ति । इदमपि चैत्रनवरात्रि-नव-रूप-देव्याः पूजा-उत्सवस्य प्रथमदिनम् अस्ति । सः अवदत् यत् अधुना राज्यसर्वकारेण सरदारपटेलस्य भावनानुसारं चैत्रशुक्लप्रतिपदा नवसंवत्सरदिने राजस्थानदिवसम् आयोजयितुम् ऐतिहासिकम् उपक्रमः कृतः।
शर्मा, अस्मिन् अवसरे राज्यस्य महान् योद्धा, तपस्वी, साधूः, ऋषिः च स्मरणं कुर्वन् श्रीगंगानगरतः बांसवारतः जयसलमेरतः ढोलपुरपर्यन्तं प्रसृतं देशस्य बृहत्तमं राज्यं राजस्थानं बहुविधविविधतायाः अभावेऽपि साझीकृतसंस्कृतेः न्यासस्य च कृते प्रसिद्धम् इति अवदत्। सः अवदत् यत् राजस्थानस्य अष्टकोटिनिवासिनः प्रवासी राजस्थानीयानां च हृदये राजस्थानीयत्वस्य भावः समानः अस्ति। मुख्यमन्त्री उक्तवान् यत् राज्यस्य सर्वेषां निवासिनः स्वगृहेभ्यः बहिः दीपं प्रज्वलयित्वा द्वारेषु बन्धनवरं (बन्धनभित्तिं) स्थापयित्वा स्वगृहाणि अलङ्कृत्य प्रकाशयन्तु तथा च परिवारस्य सदस्यान् नवीनपीढीं च सम्मिलितं कृत्वा एतस्य शुभस्य अवसरस्य आनन्देन उत्सवं कुर्वन्तु।
मुख्यमन्त्री भजनलालशर्मा राज्यस्य युवाशक्तिं ज्ञानं, शक्तिं, भक्तिं च प्राप्य विकसितराजस्थानस्य निर्माणे योगदानं दातुं आह्वानं कृतवान्। सः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे वयं विकसितराजस्थान-२०४७ इत्यस्य मिशनं प्रति अग्रे गतवन्तः, विकसितभारत-२०४७ इत्यस्य संकल्पस्य पूर्तये अस्माकं राज्यस्य महतीं भूमिकां भविष्यति।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA