हिन्दूनववर्षस्य अवसरः मार्चमासे त्रिंशे दिनांके आम्रेश्वरधाम्नि भविष्यति, यत्र बाबाभोलेनाथस्य विशेषशृङ्गारपूजा सम्पत्स्यते।
शिमला, २८ मार्चमासः (हि.स.)। राष्ट्रियस्वयंसेवकसंघस्य हिमाचलप्रान्तस्य संघचालकः डॉ. वीरसिंहः राङ्गडा इत्युक्तवान् यत् भारतस्य सांस्कृतिकविरासतस्य संरक्षणार्थं संघः निरन्तरं प्रयत्नशीलः अस्ति। अस्मिन दिशायां बहवः प्रभावी उपायाः स्वीकृताः। डॉ. राङ्गड़
हिंदू नववर्ष पर 30 मार्च को आम्रेश्वर धाम में होगी बाबा भोलनाथ की विशेष श्रृंगार पूजा


शिमला, २८ मार्चमासः (हि.स.)। राष्ट्रियस्वयंसेवकसंघस्य हिमाचलप्रान्तस्य संघचालकः डॉ. वीरसिंहः राङ्गडा इत्युक्तवान् यत् भारतस्य सांस्कृतिकविरासतस्य संरक्षणार्थं संघः निरन्तरं प्रयत्नशीलः अस्ति। अस्मिन दिशायां बहवः प्रभावी उपायाः स्वीकृताः।

डॉ. राङ्गड़ा शुक्रीयाम् (शुक्रवासरे) शिमलायां आयोजितायां पत्रकारवार्तायाम् उक्तवान् यत् प्रतिनिधिसभया बाङ्ग्लादेशदेशे हिन्दूनां अन्येषां च अल्पसंख्यकसमुदायानां प्रति सततम् अपकृत्येषु गम्भीरा चिन्ता प्रकटिता। विशेषतः इस्लामधर्मसम्बद्धकट्टरपन्थिबिः देवालयानां धार्मिकस्थलानां च ध्वंसः, महिलासु अत्याचारः, बलात् धर्मपरिवर्तनं, सम्पत्तेः लुण्ठनं च मानवाधिकाराणाम् अतिक्रमरूपेण दृष्टम्।

सः उक्तवान् यत् प्रतिनिधिसभया भारतसर्वकारः प्रति अनुरोधः कृतः यत् बाङ्ग्लादेशस्थहिन्दूनां सुरक्षां सुनिश्चितुं कूटनीतिकप्रयत्नाः सततं कुर्वन्तु। तथा च अन्तर्राष्ट्रीयसमुदायेन अपि अस्मिन विषये कठोराः उपायाः स्वीकरणीयाः। संयुक्तराष्ट्रसंघेन अन्यैः च अन्ता राष्ट्रियसंस्थाभिः अस्य विषयस्य कठोरं संज्ञानं गृहीतम् इति अपेक्षितम्। भारतसर्वकारेण अन्ता राष्ट्रियसमुदायेन च सह मिलित्वा बाङ्ग्लादेशस्थ हिन्दुसमाजस्य मानवाधिकाररक्षणाय प्रयासाः कर्तव्याः। डॉ. वीरसिंहः राङ्गड़ा उक्तवान् यत् बङ्गलुरूनगरे पूर्णायाम् अखिलभारतीयप्रतिनिधिसभायाः त्रिदिवसीयगोष्ठ्याम् संघस्य विस्तारः, सामाजिकसेवा, राष्ट्रियएकता, हिन्दुसमाजस्य सुरक्षा इत्यादिषु महत्वपूर्णविषयेषु गम्भीरो विमर्शः सम्पन्नः।

संघेन मणिपूरराज्ये हिंसायाः विषये चिन्ता प्रकटिता, हिंसापीडितजनानां कृते राहतकार्यम् आवश्यकमिति च निर्दिष्टम्। तत्रैव राज्ये राष्ट्रपतिशासनं स्थापनीयमिति अपि आग्रहः कृतः। संघेन उत्तर-दक्षिणविभाजनं राजनीतिकप्रेरितमिति निर्दिश्य, भाषासम्बद्धविवादस्य समाधानार्थं मातृभाषायाः प्राथमिकत्वनीतिं अग्रे नयितुम् आवश्यकमिति उक्तम्, येन राष्ट्रियैकता दृढीभवेत्।

राङ्गड़ा उक्तवान् यत् हिमाचलप्रदेशे संघस्य कार्यविस्तारः शीघ्रतया प्रचलति। प्रदेशे संघस्य दृष्ट्या २६ जनपदाः सन्ति। एतेषु ७३७ स्थलेषु संघकार्यम् अस्ति। सम्प्रति अत्र १००४ शाखाः, ३२७ साप्ताहिकमिलनानि, १५६ संघमण्डलयः च सक्रियाः। डॉ. वीरसिंहः राङ्गड़ा संघेन सञ्चालितसामाजिकसेवाकार्याणां विषये सूचनां प्रददाति स्म। तेन उक्तं यत् राष्ट्रे समग्रे ८९,७०६ सेवा प्रवृत्तयः सञ्चलन्ति। एतेषु ४०,९२० शिक्षासम्बद्धाः, १७,४६१ चिकित्सासम्बद्धाः, १०,७७९ स्वावलम्बनसम्बद्धाः, २०,५४६ अन्यसामाजिककार्यार्थाः सन्ति।

हिन्दुस्थान समाचार / ANSHU GUPTA