अनन्त-अम्बानी द्वारकाधीशस्य दर्शनार्थं पदयात्रायाम् अगच्छत्
-10 एप्रिल दिनाङ्के द्वारकाधीशधाम्यां स्वस्य जन्मदिनम् आचरति । जामनगरम्, 29 मार्चमासः (हि.स.)। रिलायन्स परिवारस्य अनन्त अम्बानी 10 अप्रैल दिनाङ्के द्वारकाधीशधाम्नि द्वारकायां जन्मदिनम् आचरिष्यन्ति। एतदर्थं सः पूर्वमेव जामनगरात् द्वारकापर्यन्तं पदयात
अनंत अंबानी पदयात्रा के लिए रवाना हुए


-10 एप्रिल दिनाङ्के द्वारकाधीशधाम्यां स्वस्य जन्मदिनम् आचरति ।

जामनगरम्, 29 मार्चमासः (हि.स.)। रिलायन्स परिवारस्य अनन्त अम्बानी 10 अप्रैल दिनाङ्के द्वारकाधीशधाम्नि द्वारकायां जन्मदिनम् आचरिष्यन्ति। एतदर्थं सः पूर्वमेव जामनगरात् द्वारकापर्यन्तं पदयात्राम् अकरोत् । शनिवासरः यात्रायाः द्वितीयः दिवसः अस्ति तथा च एतावता सः २४ कि.मी. जामनगरतः द्वारकापर्यन्तं दूरं प्रायः १५० कि.मी.

अनन्त अम्बानी २७-२८ मार्चमासस्य अर्धरात्रे जामनगरस्य वन्तरातः जेड्-युक्तसुरक्षा इत्यस्य अन्तर्गतं द्वारकानगरं प्रति मार्गयात्राम् आरब्धवान् । ते प्रतिदिनं १०-१२ कि.मी.पर्यन्तं पादचारेण गमिष्यन्ति, प्रायः १०-१२ दिवसेषु १५० कि.मी. पुरोहिताः-ब्राह्मणाः, मित्राणि, सुरक्षाकर्मचारिणः च तैः सह गच्छन्ति। यात्राकाले सः सामान्यजनैः सह जय द्वारकाधीश इति उद्घोषयन् श्रूयते । सः जनानां सह सेल्फी गृह्णन् दृष्टः आसीत् । अम्बानीपरिवारस्य द्वारकाधीशविषये अपारः विश्वासः अस्ति । मुकेश अम्बानी द्वारकाधीश दर्शनार्थम् आगतः एव।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA