रामनवमीं प्रति ध्यानं ददातु, बंगालभाजपा अन्ये सर्वे कार्यक्रमाः 6 अप्रैलतः परम् आयोजनं करिष्यति
कोलकाता, 29 मार्चमासः (हि.स.) ।पश्चिमबङ्गदेशे अस्मिन् वर्षे रामनवमीयाः सफलसञ्चालने पूर्णतया ध्यानं दातुं भारतीयजनतापक्षस्य राज्यैकेन ६ अप्रैल-मासस्य अनन्तरमेव स्वस्य सर्वान् राजनैतिककार्यक्रमानाम् आयोजनं कर्तुं निर्णयः कृतः अस्ति।भाजपा-राज्यसमितेः सद
शुभेंदु अधिकारी


कोलकाता, 29 मार्चमासः (हि.स.) ।पश्चिमबङ्गदेशे अस्मिन् वर्षे रामनवमीयाः सफलसञ्चालने पूर्णतया ध्यानं दातुं भारतीयजनतापक्षस्य राज्यैकेन ६ अप्रैल-मासस्य अनन्तरमेव स्वस्य सर्वान् राजनैतिककार्यक्रमानाम् आयोजनं कर्तुं निर्णयः कृतः अस्ति।भाजपा-राज्यसमितेः सदस्यः अवदत् यत् अस्मिन् समये रामनवमी-अवसरस्य अवसरे अभिलेखसङ्ख्यायां शोभायात्राः करणीयाः इति दलस्य प्राथमिकता अस्ति। सः अवदत् यत्, यद्यपि एतेषां शोभायात्राणां आयोजने दलस्य राज्य-एककं प्रत्यक्षतया न सम्मिलितं भवति तथापि बहवः नेतारः अधिकारिणः च स्व-स्व-क्षेत्रेषु एतान् कार्यक्रमान् आयोजयितुं व्यस्ताः भविष्यन्ति। अतः एव दलेन एप्रिल-मासस्य ६ दिनाङ्कस्य अनन्तरमेव सर्वाणि राजनैतिककार्यक्रमाः निर्धारिताः सन्ति।

भाजपा राज्यसभा सदस्यः प्रवक्ता च शमिक भट्टाचार्यः अपि एतस्य पुष्टिं कृतवान्। राजनैतिकदलरूपेण भाजपा एतैः आयोजनैः सह प्रत्यक्षतया सम्बद्धा नास्ति, परन्तु हिन्दुनां कृते एषः पवित्रः दिवसः अस्ति। दलस्य बहवः नेतारः कार्यकर्तारः च अस्मिन् कार्यक्रमे भागं गृह्णन्ति इति सः अवदत्। सः अपि अवदत् यत्, गतकेषु वर्षेषु पश्चिमबङ्गदेशे रामनवमी-काले सामान्यजनस्य प्रचण्डा सहभागिता दृष्टा। अस्मिन् वर्षे अपि तथैव दृश्यते। अस्माकं दलम् एतां जनभावनाम् अवहेलयितुं न शक्नोति। इदानीं पश्चिमबङ्गविधानसभायाः विपक्षनेता सुबेन्दु अधिकारी इत्यनेन पूर्वमेव घोषितं यत् अस्मिन् वर्षे रामनवमी-दिनाङ्के न्यूनातिन्यूनं द्वौ सहस्रौ लघु-बृहत्-सभायाः आयोजनं भविष्यति। सः अवदत् यत्, अस्मिन् वर्षे रामनवमी-उत्सवः भव्यरूपेण आयोज्यते। अहम् अपि तस्मिन् दिने वीथिषु भविष्यामि। गतवर्षे रामनवमी-सभासु प्रायः ५० लक्षं हिन्दुजनाः भागं गृहीतवन्तः आसन्। ततः एकसहस्रं सभाः बहिः गृहीताः, परन्तु अस्मिन् वर्षे द्वौ सहस्राणि सभाः भविष्यन्ति, एतेषु सभासु प्रायः एककोटिः हिन्दुजनाः भागं गृह्णन्ति।

हिन्दुस्थान समाचार / ANSHU GUPTA