शीतलवायोः कारणात् बहुषु जनपदेषु तापमानं पतितम्।
जयपुर, 29 मार्चमासः (हि.स.)। उत्तरभारततः प्रवृत्ता शीतला वायुः राजस्थानस्य बहुषु नगरेषु तापमानस्य पतनं जनयति स्म। श्रीगंगानगर, सीकर इत्यत्र शुक्रवासरे दिवसस्य अधिकतमं तापमानं 30 डिग्री सेल्सियसतः अधः अभवत्। बाड़मेर, जैसलमेर, जोधपुर इत्येषु अपि तापमान
मौसम विभाग


जयपुर, 29 मार्चमासः (हि.स.)। उत्तरभारततः प्रवृत्ता शीतला वायुः राजस्थानस्य बहुषु नगरेषु तापमानस्य पतनं जनयति स्म। श्रीगंगानगर, सीकर इत्यत्र शुक्रवासरे दिवसस्य अधिकतमं तापमानं 30 डिग्री सेल्सियसतः अधः अभवत्। बाड़मेर, जैसलमेर, जोधपुर इत्येषु अपि तापमानं षड्डिग्री सेल्सियसपर्यन्तं न्यूनं जातम्। मौसमविशेषज्ञानां मतानुसारं, राज्ये अगामिनौ द्वौ दिनौ तापमानस्य किंचित् अधिकं पतनं सम्भाव्यते। 1-2 अप्रेलतः राज्ये वायोः दिशा उत्तरतः पश्चिमीभावं प्राप्स्यति, ततः परं तापमानवृद्धिः सम्भविष्यति।

अजमेर, जैसलमेर इत्यादिषु बहुषु जनपदेषु शनिवासरे प्रभाते लघुशीतलता अनुभूयते स्म। जैसलमेरसहित सीमाक्षेत्रेषु द्वौ दिनौ पर्यन्तं लघुमेघावरणं अपि दृष्टम्। गतं 24 घण्टेषु राज्ये आकाशं निर्मलं आसीत्, सर्वेषु नगरेषु घर्मरश्मयः तीव्राः आसन्। प्रातः आरभ्य सायाह्नं पर्यन्तं लघुशीतला वायुः प्रवहति स्म। भीलवाड़ां विहाय राज्यस्य सर्वेषु नगरेषु दिवसस्य अधिकतमं तापमानं 36 डिग्री सेल्सियसत: अधः स्थितम्। अलवर, पिलानी, सीकर, चित्तौड़गढ़, उदयपुर, बीकानेर, चूरू, श्रीगंगानगर इत्यादिषु सप्तडिग्री सेल्सियसपर्यन्तं तापमानं पतितम्।

राज्यस्य बहुषु नगरेषु उत्तरीवायोः प्रभावेन रात्रौ न्यूनतमं तापमानं अपि न्यूनं जातम्। सीकरस्य समीपे फतेहपुरे न्यूनतमं तापमानं 9.8 डिग्री सेल्सियस मापितम्। पाली - 9.9°C, बीकानेर - 14.8°C, पिलानी, सीकर - 15.5°C इत्यादिषु मापितम्। जैसलमेर, चूरू, श्रीगंगानगर इत्यादिषु अपि न्यूनतमं तापमानं 20°C अधः स्थितम्।

जयपुरमौसमविज्ञानकेन्द्र उक्तवान् यत्, अगामिनौ द्वौ दिनौ उत्तरीवायोः प्रभावः राज्ये स्थितः भविष्यति, तापमानं द्विडिग्री सेल्सियसपर्यन्तं पतिष्यति। 1-2 अप्रेलत: पश्चिमीयवायोः प्रभावः वर्धिष्यते, यस्य कारणेन न्यूनतम-अधिकतम तापमानयोः 2-3 डिग्री सेल्सियसपर्यन्तं वृद्धिः भविष्यति।

हिन्दुस्थान समाचार / ANSHU GUPTA