अद्यारभ्य राज्यपालः इन्दौरस्य त्रिदिवसीययात्रायां भविष्यति, विभिन्नेषु कार्यक्रमेषु भागं ग्रहीष्यति।
इंदौरम्, 29 मार्चमासः (हि.स.)। राज्यपालः मङ्गुभाई पटेलः अद्यतः (शनिवासरात्) त्रिदिवसीययात्रायै इन्दौरनगरम् आगच्छति। अस्मिन् काले सः १८ तमे अखिलभारतीयपुलिसक्रीडाशूटिंग्प्रतियोगितायाः समापनसमारोहं सहितं विविधकार्यक्रमेषु भागं ग्रहीष्यति। निर्धारित समय
राज्यपाल मंगुभाई पटेल (फाइल फोटो)


इंदौरम्, 29 मार्चमासः (हि.स.)। राज्यपालः मङ्गुभाई पटेलः अद्यतः (शनिवासरात्) त्रिदिवसीययात्रायै इन्दौरनगरम् आगच्छति। अस्मिन् काले सः १८ तमे अखिलभारतीयपुलिसक्रीडाशूटिंग्प्रतियोगितायाः समापनसमारोहं सहितं विविधकार्यक्रमेषु भागं ग्रहीष्यति।

निर्धारित समयानुसारं राज्यपाल पटेलः रेवजी रेन्ज इत्यत्र आयोजितस्य १८ तमे अखिलभारतीयारक्षकक्रीडाशूटिंग् प्रतियोगितायाः समापनसमारोहे प्रातः १०:३० वादनतः ११:२५ वादनपर्यन्तं भागं ग्रहीष्यति। तदनन्तरं सः एमजीएम चिकित्सीयमहाविद्यालमध्याह्न १२ वादनतः अपराह्ण १:३० वादनपर्यन्तं सिकलसेल् विषये आयोजिते कार्यक्रमे भागं ग्रहीष्यति। राज्यपालः इन्दौरनगरे रात्रौ विश्रामं करिष्यति। राज्यपालः पटेलः परदिने मार्चमासस्य ३० दिनाङ्के प्रातः ९:४० वादने उज्जैननगरं प्रति प्रस्थास्यति। उज्जैननगरस्य विक्रमविश्वविद्यालयस्य दीक्षांतसमारोहे भागं गृहीत्वा सः अपराह्णे २ वादने पुनः इन्दौरं आगमिष्यति। सः इन्दौरनगरे रात्रौ विश्रामं करिष्यति, परदिने ३१ मार्च दिनाङ्के प्रातः १०:२० वादने इन्दौरतः उज्जैननगरं प्रति प्रस्थास्यति।

हिन्दुस्थान समाचार / ANSHU GUPTA