Enter your Email Address to subscribe to our newsletters
बसई-चतुष्पथसमीपं जाता दुर्घटना
गुरुग्रामः, 29 मार्चमासः (हि.स.)। शनिवासरे प्रातः ६ वादने अत्र बसईचतुष्पथस्य समीपे कुटीरेषु विशालः अग्निः प्रज्वलितः। किञ्चित्कालान्तरे एव अग्निः प्रायः २०० कुटीरेषु प्रसृतः । एतेषु निवसन्तः जनाः स्वप्राणान् रक्षितुं पलायिताः । तेषां सर्वाणि वस्तूनि अग्नौ भस्मरूपेण दग्धानि आसन्। अग्निशामक अधिकारी अवदत् यत् अग्निस्य कारणस्य अन्वेषणं क्रियते। सूचनानुसारं बसाईचौकस्य समीपे प्रायः २०० कुटीराणि निर्मिताः सन्ति । एतेषु बहुसंख्याकाः जनाः निवसन्ति । कुटीरस्य अन्तः वस्त्रापणाः अपि स्थापिताः सन्ति।
शनिवासरे प्रातः ६ वादने एतेषु कुटीरेषु सहसा अग्निः अभवत् । जनानां नियन्त्रणात् पूर्वं सर्वेषु कुटीरेषु प्रसृतम् । जनाः स्वस्तरेन अग्निं निवारयितुं प्रयतन्ते स्म, परन्तु ते सफलाः न अभवन् । सूचनां प्राप्य अग्निशामनाय विभिन्नानि अग्निशामकस्थानकात् वाहनानि आगतानि। यानेभ्यः क्रमेण जलतोपं क्षिप्य अग्निं निवारयितुं प्रयत्नः कृतः । बहु परिश्रमस्य अनन्तरं वयम् अग्निं निवारयितुम् सफलाः अभवम ।
अस्मिन् अग्नौ जनानां गृहसामग्रीः, तेषां विक्रीतवस्त्राणि च सर्वाणि दग्धानि भस्मनि भवन्ति स्म । त्रयः बालकाः च स्वस्य परिश्रमस्य श्रमसामग्रीणां च दहनं दृष्ट्वा रोदनं कुर्वन्तः दृश्यन्ते स्म ।
हिन्दुस्थान समाचार / ANSHU GUPTA