Enter your Email Address to subscribe to our newsletters
नवदेहली, 29 मार्चमासः (हि.स.)। केन्द्रीयगृहमन्त्री अमितशाहः शनिवासरे छत्तीसगढस्य नक्सलप्रभावितसुकमाजनपदे सुरक्षाबलैः प्राप्तसफलतायाः विषये प्रसन्नतां प्रकटयन् नक्सलीजनानाम् हिंसामार्गं त्यक्तुं आह्वानं कृतवान्। सः अवदत् यत् शस्त्रैः हिंसायाश्च परिवर्तनं न आनेतुं शक्यते, केवलं शान्तिः विकासः च परिवर्तनम् आनेतुं शक्नोति।
गृहमन्त्री शाहः स्वस्य पूर्वपदे उक्तवान् यत् नक्सलवादस्य उपरि अन्यः आक्रमणः। अस्माकं सुरक्षासंस्थाः सुक्मानगरे एकस्मिन् अभियाने १६ नक्सलजनाः मारितवन्तः, स्वचालितशस्त्राणां विशालं सञ्चयं च पुनः प्राप्तवन्तः। प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे वयं ३१ मार्चदिनाङ्क २०२६ इत्यस्मात् पूर्वं नक्सलवादस्य उन्मूलनार्थं दृढनिश्चयाः स्मः, येषां कृते शस्त्राणि सन्ति तेषां कृते मम आह्वानं यत् परिवर्तनं शस्त्रैः हिंसाभिः च न आगन्तुं शक्यते; केवलं शान्तिः विकासः च परिवर्तनम् आनेतुं शक्नोति।
-----------
हिन्दुस्थान समाचार / ANSHU GUPTA