Enter your Email Address to subscribe to our newsletters
नवदेहली, 29 मार्चमासः (हि.स.)। भारतेन भूकम्पग्रस्तस्य म्यांमारस्य साहाय्यार्थं शनिवासरे स्वस्य ‘ऑपरेशन ब्रह्मा’ इत्यस्य अन्तर्गतं याङ्गोननगरं प्रति १५ टन सहायतासामग्री प्रदत्ता। भारतीयवायुसेनायाः C-130J विमानं शनिवासरे एतां सहायतासामग्रीम् आदाय याङ्गोननगरं प्राप्तम्। अस्मिन् तंबूः, कम्बलः, शयनपुटः, खाद्यपुटानि, स्वच्छतासामग्री, विद्युतजनकः, आवश्यकौषधानि च सन्ति ।
पटले मध्ये विवरणं सार्वजनिकं कुर्वन् विदेशमन्त्रालयस्य प्रवक्ता रणधीरजयसवालः लिखितवान् यत्, ऑपरेशन ब्रह्मा - भारतं कालस्य विशालभूकम्पेन प्रभावितानां म्यान्मारदेशस्य जनानां सहायार्थं प्रथमप्रतिसादकरूपेण कार्यं करोति। अस्माकं प्रथमा खेपः १५ टन राहतसामग्री यत्र तंबूः, कम्बलः, शयनपुटः, खाद्यपुटानि, स्वच्छतासामग्री, विद्युतजनकः च सन्ति। तथा आवश्यकौषधानि याङ्गोननगरे अवतरितानि सन्ति।
सः लिखितवान् यत् अद्य याङ्गोननगरे राजदूतः अभयठाकुरः औपचारिकरूपेण राहतसामग्रीणां प्रथमं मालम् याङ्गोनस्य मुख्यमन्त्री उ सोए थेन् इत्यस्मै समर्पितवान्। पूर्वं सामाजिकमाध्यमेषु एतां सूचनां साझां कुर्वन् विदेशमन्त्री डॉ. एस.जयशङ्करः लिखितवान् यत् भारतात् मानवीयसाहाय्यस्य प्रथमा मालवाहकः म्यान्मारदेशस्य याङ्गोनविमानस्थानकं प्राप्तम्। म्यान्मारदेशस्य जनानां कृते तत्क्षणमेव प्रेषितस्य मानवीयसहायतायाः प्रथमा मालवाहकः भारतीयवायुसेनायाः विमानस्य C-130J इत्यस्मिन् कम्बलं, तिरपालं, स्वच्छतासामग्री, शयनपुटं, सौरदीपं, खाद्यपैकेट्, पाकशालासेट् च वहति। विमानयानेन सह अन्वेषण-उद्धार-दलः, चिकित्सादलः च अस्ति । वयं विकासानां निरीक्षणं निरन्तरं करिष्यामः, अग्रे सहायता प्रेषिता भविष्यति।
प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे ट्विट्टरपटले लिखितवान् यत् सः म्यान्मारस्य वरिष्ठसेनापतिना मिन् आङ्ग् ह्लाङ्ग इत्यनेन सह भाषितवान्। विनाशकारी भूकम्पेन मृत्योः विषये अतीव शोकं प्रकटितवान्। एकः निकटमित्रः, प्रतिवेशी च इति नाम्ना भारतम् अस्मिन् कठिनसमये म्यान्मार-देशस्य जनानां सह एकतायां तिष्ठति । ऑपरेशन ब्रह्मा अन्तर्गतं प्रभावितक्षेत्रेषु आपदा सहायतासामग्री, मानवीयसहायता, अन्वेषण-उद्धारदलानि द्रुतगत्या प्रेष्यन्ते। उल्लेखनीयं यत् शुक्रवासरे म्यान्मारदेशे ७.७ तीव्रतायां भूकम्पः अभवत्, समीपस्थे थाईलैण्ड्देशे च कम्पितः। म्यान्मारदेशे अद्यावधि ६९४ जनाः मृताः, १६०० तः अधिकाः जनाः घातिताः च अभवन् ।
--------------
हिन्दुस्थान समाचार / ANSHU GUPTA