मालदायाः मोथाबाड़ौ सामुदायिकहिंसाया अनन्तरं इंटरनेट् निरुद्धं, 34 जना गृहीताः।
कोलकाता, 28 मार्चमासः (हि.स.)। पश्चिमबंगालस्य मालदाजिलस्य मोथाबाड़िक्षेत्रे द्वयोः समुदाययोः मध्ये जातायाः हिंसायाः अनन्तरं प्रशासनम् कठोराणि उपायान् स्वीकृतवती। अद्यावधि 34 जनाः गृहीताः, यत्र क्षेत्रे अस्थायिक रूपेण इंटरनेट् सेवा निरुद्धा अस्ति। क्ष
मालदायाः मोथाबाड़ौ सामुदायिकहिंसाया अनन्तरं इंटरनेट् निरुद्धं, 34 जना गृहीताः।


कोलकाता, 28 मार्चमासः (हि.स.)। पश्चिमबंगालस्य मालदाजिलस्य मोथाबाड़िक्षेत्रे द्वयोः समुदाययोः मध्ये जातायाः हिंसायाः अनन्तरं प्रशासनम् कठोराणि उपायान् स्वीकृतवती। अद्यावधि 34 जनाः गृहीताः, यत्र क्षेत्रे अस्थायिक रूपेण इंटरनेट् सेवा निरुद्धा अस्ति। क्षेत्रे महती पुलिस् सेना नियोजिता अस्ति। परिस्थिति तनावपूर्णा किन्तु नियंत्रणस्य अधीनं वर्तते।

पुलिसस्य अनुसारं, हिंसाया आरम्भः गुरुवासरे कस्यचन धार्मिकयात्रायाः समये अभवत्, या कस्यचन पूजास्थानस्य समीपेण गच्छति स्म। ततः अनन्तरं स्थिति दूषिता अभवत्, अनेकेषु स्थलेषु अग्निदाहः, विध्वंसः, मारण-प्रहारादयः अपि दृष्टाः। प्रशासनम् शुक्रवासरे क्षेत्रे शान्तिं स्थापयितुं विशेषप्रयत्नं कृतवती।

राज्यसशस्त्रपुलिस् तथा त्वरितकार्यदलस्य (Rapid Action Force - RAF) त्रयः सेनाएँ संवेदनशीलक्षेत्रेषु नियोजिताः। आईजी पुलिसराजेशयादवः अवदत्, अस्माकं दलं क्षेत्रे निरन्तरं गशति तथा च मोबाइल् स्क्वाड् सम्पूर्णसतर्कतया स्थितिं निरीक्ष्यन्ति।

मालदा पुलिस फेसबुक्-ट्विटरादिषु अवदत् यत्, असामाजिकतत्त्वानां विरुद्धं कठोरकार्यवाही क्रियते। अद्यावधि षड्वादिकानि प्रकरणानि दार्जितानि, यत्र कतिपयानि स्वतः संज्ञानमितानि, कतिपयानि स्थानीकजनैः दत्तानि।

पुलिसेन इदं अपि स्पष्टीकृतं यत्, केंद्रीयबलं (CAPF) अद्यावधि न नियोजितम्।

तृणमूलकांग्रेसस्य स्थानीयविधायका मन्त्री सबीना यास्मिन अवदत्, स्थिति शीघ्रं सामान्यं भविष्यति। आवां उभयोः समुदाययोः नेतृभिः सह शान्तिसभां कृतवन्तौ, यस्य सानुकूलं प्रभावं दृश्यते। प्रशासनम् विधि-व्यवस्थां मनसिकृत्य इंटरनेट् सेवायाः निषेधस्य निर्णयं कृतवती, किन्तु धारा 144 न लागू कृता।

भारतीयजनतापक्षस्य (BJP) प्रदेशाध्यक्षः सुकान्तमजूमदारः हिंसायाः कारणं ममताबनर्जीसरकारमुपस्थाप्य उक्तवान्, मोथाबाड़ौ हिन्दूनां गृहाणि अपि दुकाणानि च दग्धानि, प्रशासनं मौनं वर्तते। एषा ममताबनर्जीस्य तुष्टिकरणनीतिः इत्येतस्य परिणामः।

नेता प्रतिपक्षः शुभेन्दु अधिकारी पुलिसस्य कार्यवाहीं प्रश्नयित्वा अवदत्, पीडितानां हिन्दूदुकानदाराणां कुटुम्बानां च हानिं ज्ञातुं अपि अवसरः न प्रदत्तः। एतावत् अपि इंटरनेट् सेवाः निरुद्धाः, यत् सत्यम् प्रकाशं न प्राप्नुयात्।

एतेन समयेन, कलकत्ताउच्चन्यायालयः शुक्रवासरे जिलाधिकारीं पुलिसाधीक्षकं च निर्दिश्य उक्तवान् यत् ते 3 अप्रेलपर्यन्तं हिंसाया विषयं प्रतिवेदनं प्रस्तुतं करिष्यन्ति। न्यायदले उक्तवान् यत्, मामल्यस्य संवेदनशीलतां विचार्य राज्यसर्वकारेण सतर्कता पालनीया, उचितकार्यवाही च स्वीकरणीया यथा पीडितजनानां सुरक्षा सुनिश्चितं भवति।

शनिवासरे अपि क्षेत्रे तनावमयवातावरणं विद्यमानं वर्तते।

एषः अनुवादः तत्स्थलस्थितेः विवरणं सुबोधं करोति। यदि कोऽपि विशेषपरिवर्तनं आवश्यकं भवति, तर्हि मां सूचयतु।

हिन्दुस्थान समाचार / ANSHU GUPTA