झांसीचिकित्सामहाविद्यालयः शीघ्रं कैंसररोगिणां उपचाराय आधुनिकयन्त्राणि प्राप्स्यति।
गरौठा-विधायकस्य विषयस्योत्तोलनात् प्रमुखसचिवेन चिकित्सालयात् यन्त्राणां प्रस्तावः अपेक्षितः। झांसी, २९ मार्चमासः (हि.स.)। गरौठा-विधायकः जवाहरलालराजपूतः कैंसररोगिणां झांसी-चिकित्सामहाविद्यालये आधुनिकोपचारसुविधायै प्रमुखसचिवं स्वास्थ्यपरिवारकल्याणवि
प्रमुख सचिव स्वास्थ्य से भेंट करते विधायक


गरौठा-विधायकस्य विषयस्योत्तोलनात् प्रमुखसचिवेन चिकित्सालयात् यन्त्राणां प्रस्तावः अपेक्षितः।

झांसी, २९ मार्चमासः (हि.स.)।

गरौठा-विधायकः जवाहरलालराजपूतः कैंसररोगिणां झांसी-चिकित्सामहाविद्यालये आधुनिकोपचारसुविधायै प्रमुखसचिवं स्वास्थ्यपरिवारकल्याणविभागस्य पार्थसारथिसेनशर्माणं लखनऊ नगरे मिलित्वा निवेदनं कृतवान्। सः झांसी-बुन्देलखण्डक्षेत्रे कैंसररोगिणां समक्ष उपचारसमस्याः परिहार्याः इति कथयन् तत्र कैंसररोगिणां विकिरणोपचाराय यन्त्राणां स्थापनं तथा विलम्बित-आयुष्मानकार्डसमस्यायाः समाधानं सम्बन्धिनीं पत्रिकां समर्पितवान्।

तेन पत्रे लिखितं यत् बुन्देलखण्डस्य बहवः जनाः झांसी नगरे चिकित्सायै आगच्छन्ति गच्छन्ति च। किन्तु झांसी-चिकित्सामहाविद्यालये कैंसररोगोपचाराय आवश्यकयन्त्राणां अभावात् जनाः मध्यप्रदेशस्य ग्वालियरनगरे चिकित्सायै गन्तुं बाध्याः भवन्ति। अत्र कैंसररोगे विकिरणोपचाराय कीमोथेरपी-यन्त्रस्य अतीव आवश्यकता अस्ति, परन्तु तत् यन्त्रं अपि चिकित्सालये नास्ति।

विधायकः उक्तवान् यत् बुन्देलखण्डे अधिकतराः जनाः कैंसररोगेण पीडिताः, किन्तु यन्त्रसुविधायाः अभावात् दरिद्राः जनाः रोगिणां उपचारं कर्तुं अशक्ताः भवन्ति। चिकित्सायाः अभावे रोगिणः अकाले म्रियन्ते। यदि मेडिकल-कॉलेजमध्ये कैंसररोगोपचारयन्त्राणि स्थापितानि भवेयुः, तर्हि दरिद्रजनानां कृते तत् वरदानरूपं भविष्यति। बुन्देलखण्डे अधिकतरग्रामेषु १०-२० कैंसररोगिणः दृश्यन्ते। अतः बुन्देलखण्ड-विकासनिधेः राज्यांशस्य माध्यमेन जनहिताय शीघ्रं प्रावधानं करणीयम्।

विधायकस्य पत्रप्राप्ते पश्चात् प्रमुखसचिवेन स्वास्थ्यविभागेन झांसी-चिकित्सामहाविद्यालयस्य कार्यवाहकप्राचार्येण सह संवादः कृतः, तथा कैंसरयन्त्राणां कृते प्रस्तावं प्रेषयितुं निर्देशः दत्तः। तेन उक्तं यत् शासनात् वित्तव्यवस्थां सम्पाद्य झांसी-मेडिकल-कॉलेजमध्ये कैंसरयन्त्राणां स्थापनाय स्वीकृतिः शीघ्रं प्राप्ता करिष्यते।

हिन्दुस्थान समाचार / ANSHU GUPTA