अधुना घूरपुर-प्रतापपुरमार्गस्य निर्माणं शीघ्रमेव आरभ्यते, सर्वकारस्य अनुमोदनं प्राप्तम्
प्रयागराजः, 29 मार्चमासः (हि.स.)। बारा विधानसभाक्षेत्रस्य घुरपुर-प्रतापपुर-मार्गस्य प्रायः २९ किलोमीटर्-परिमितस्य निर्माणार्थं सर्वकाराद् धनं स्वीकृतम् । अधुना अस्य मार्गस्य निर्माणकार्यं अतीव शीघ्रमेव आरभ्यते। यह सूचना बारा विधायकः वाचस्पति इत्यस्य
विधायक प्रतिनिधि विजय कुमार निषाद का छाया चित्र


प्रयागराजः, 29 मार्चमासः (हि.स.)। बारा विधानसभाक्षेत्रस्य घुरपुर-प्रतापपुर-मार्गस्य प्रायः २९ किलोमीटर्-परिमितस्य निर्माणार्थं सर्वकाराद् धनं स्वीकृतम् । अधुना अस्य मार्गस्य निर्माणकार्यं अतीव शीघ्रमेव आरभ्यते। यह सूचना बारा विधायकः वाचस्पति इत्यस्य प्रतिनिधिः विजयकुमारनिषाद उपनाम ​​श्यामु शनिवासरे सूचनाम् अयच्छत्।

सः अवदत् यत् क्षेत्रस्य जनानां कृते सुलभमार्गः प्रदातुं बारा विधायक वाचस्पतिः फरवरीमासे लोकनिर्माणविभागस्य प्रधानसचिवं, मुख्यमन्त्री, लोकनिर्माणविभागस्य अधीक्षक अभियंता, लोकनिर्माणविभागस्य कार्यकारी अभियंता च जनकल्याणस्य आग्रहं कृत्वा पत्रं प्रेषितवान् आसीत्। अस्य मार्गस्य निर्माणार्थं ४५ लक्षं ९४ सहस्ररूप्यकाणां प्रथमकिस्तं पूर्वमेव आगतम् इति सः अवदत्। कार्ये शिथिलतायाः कारणात् विधायकेन एषः विषयः सदने उद्धृतः आसीत् । फलतः सर्वकारेण अनुमोदनं दत्तम् अस्ति।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA