Enter your Email Address to subscribe to our newsletters
नवदेहली, 29 मार्चमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे भूकम्पस्य दुःखदघटनायाः मध्यं म्यान्मारस्य वरिष्ठेन जनरल् मिन् आङ्ग् ह्लाङ्ग इत्यनेन सह वार्तालापं कृतवान्। मोदी तस्मै आश्वासनं दत्तवान् यत् भारतं निकटमित्रं प्रतिवेशिं च इति नाम्ना अस्मिन् कठिने काले म्यान्मारदेशस्य जनैः सह एकतायां तिष्ठति।
म्यान्मारस्य वरिष्ठसेनापतिना महामहिम मिन आङ्ग ह्लाङ्ग इत्यनेन सह भाषितम्। विनाशकारी भूकम्पे प्राणहानिः सम्पत्तिक्षतिः च इति विषये गभीरा शोकसंवेदना प्रकटिता। एकः निकटमित्रः, प्रतिवेशी च इति नाम्ना भारतम् अस्मिन् कठिनसमये म्यांमारदेशस्य जनैः सह एकतारूपेण तिष्ठति। ऑपरेशन ब्रह्मा इत्यस्य अन्तर्गतं आपदा राहतसामग्री, मानवीयसहायता, अन्वेषण-उद्धार-दलानि द्रुतगत्या क्रियन्ते। प्रभावितक्षेत्रेषु प्रेषिताः इति पीएम मोदी पटले प्रकाशितवान्। ज्ञातव्यं यत् भारतसर्वकारेण भूकम्पप्रभाविते म्यांमारदेशे राहत-उद्धारार्थं ‘ऑपरेशन ब्रह्मा’ इति प्रारब्धम्। अस्य अन्तर्गतं १५ टनस्य तत्कालं मानवीयसाहाय्यस्य प्रथमः मालः याङ्गोननगरं प्राप्तः अस्ति । एतदतिरिक्तं भारतीयवायुसेनायाः विमानद्वयं अपि सहायतासामग्रीसहितं प्रेष्यते ।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA