आगम्यमानेभ्यः वंशजेभ्यः स्वच्छपर्यावरणस्य विरासतस्य दानम् अस्माकं नैतिकदायित्वम्: राष्ट्रपतिः
नवदेहली, 29 मार्चमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मूः शनिवासरे अवदत् यत् आगामिनां पीढीनां कृते स्वच्छवातावरणस्य विरासतां प्रदातुम् अस्माकं नैतिकदायित्वम् अस्ति। अस्य कृते अस्माभिः पर्यावरणसचेतनं संवेदनशीलं च जीवनशैलीं स्वीकुर्यात् येन पर्यावरणस्
राष्ट्रपति द्रौपदी मुर्मु शनिवार को विज्ञान भवन में कार्यक्रम को संबोधित करते हुए


नवदेहली, 29 मार्चमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मूः शनिवासरे अवदत् यत् आगामिनां पीढीनां कृते स्वच्छवातावरणस्य विरासतां प्रदातुम् अस्माकं नैतिकदायित्वम् अस्ति। अस्य कृते अस्माभिः पर्यावरणसचेतनं संवेदनशीलं च जीवनशैलीं स्वीकुर्यात् येन पर्यावरणस्य रक्षणं न केवलम् अपितु उन्नतिः अपि भवति तथा च पर्यावरणम् अधिकं जीवन्तं भवितुम् अर्हति। राष्ट्रपतिः मुर्मू अद्य नवीदिल्लीनगरस्य विज्ञानभवने 'पर्यावरण-२०२५' इति विषये आयोजितस्य द्विदिनात्मकस्य राष्ट्रियसम्मेलनस्य उद्घाटनानन्तरं सम्बोधनं कुर्वन् आसीत्। सः अवदत् यत् पर्यावरणसम्बद्धाः सर्वे दिवसाः अस्माभिः प्रतिदिनं तेषाम् उद्देश्यं कार्यक्रमं च मनसि स्थापयित्वा यथाशक्ति अस्माकं दैनन्दिनजीवनस्य भागं करणीयम् इति सन्देशं ददति। पर्यावरणसंरक्षणं प्रचारं च सर्वेषां जागरूकतायाः सहभागितायाः च आधारेण निरन्तरकार्यकर्तृत्वेन एव सम्भवं भविष्यति।

राष्ट्रपतिः अवदत् यत् अस्माकं बालकानां युवानां च अत्यन्तं विशालपरिमाणेन पर्यावरणपरिवर्तनस्य सामना कर्तव्यं भविष्यति, योगदानं च दातव्यं भविष्यति। सः प्रकाशितवान् यत् प्रत्येकस्मिन् कुटुम्बे वृद्धाः चिन्तिताः सन्ति यत् तेषां बालकाः कस्मिन् विद्यालये वा महाविद्यालये वा अध्ययनं करिष्यन्ति, ते किं करियरं चिन्वन्ति इति। एषा चिन्ता न्याय्या किन्तु अस्माभिः सर्वैः अपि चिन्तनीयं यत् अस्माकं बालकाः कीदृशं वायुम् आश्वासयिष्यन्ति, कीदृशं जलं प्राप्नुयुः, पक्षिणां मधुरध्वनयः श्रोतुं शक्नुवन्ति वा न वा, लसत् हरितवनानां सौन्दर्यं अनुभवितुं शक्नुवन्ति वा न वा इति। एतेषु विषयेषु आर्थिकसामाजिकवैज्ञानिकं च पक्षं भवति परन्तु सर्वाधिकं महत्त्वपूर्णं यत् एतेषां सर्वेषां विषयेषु सम्बद्धानाम् आव्हानानां नैतिकपक्षः अपि भवति। स्वच्छवातावरणस्य विरासतां आगामिनां पीढीनां कृते त्यक्तुं अस्माकं नैतिकदायित्वम् अस्ति। अस्य कृते अस्माभिः पर्यावरणसचेतनं संवेदनशीलं च जीवनशैलीं स्वीकुर्यात् येन पर्यावरणस्य रक्षणं न केवलम् अपितु उन्नतिः अपि भवति तथा च पर्यावरणं अधिकं जीवन्तं भवितुम् अर्हति। स्वच्छपर्यावरणस्य आधुनिकविकासस्य च सन्तुलनं स्थापयितुं अवसरः अपि च आव्हानं च।

सः अवदत् यत् प्रकृतिः अस्मान् मातृवत् पोषयति, अस्माभिः प्रकृतेः आदरः, संरक्षणः च कर्तव्यः इति। विकासस्य भारतीयविरासतः पोषणस्य आधारेण अस्ति, न तु शोषणस्य उपरि; संरक्षणं, न तु उन्मूलनम्। एतां परम्परां अनुसृत्य वयं विकसितं भारतं प्रति गन्तुम् इच्छामः। सः प्रसन्नः अभवत् यत् गतदशके भारतेन अन्तर्राष्ट्रीयसम्झौतानां अनुसारं स्वस्य राष्ट्रियनिर्धारितयोगदानस्य समये समाप्तेः अनेकानि उदाहरणानि प्राप्तानि। राष्ट्रपतिः अवदत् यत् अस्माकं देशस्य पर्यावरणशासने राष्ट्रियसर्वितन्यायाधिकरणेन महत्त्वपूर्णा भूमिका अस्ति। पर्यावरणन्यायस्य अथवा जलवायुन्यायस्य क्षेत्रे अस्य निर्णायकं भूमिका अस्ति । एनजीटी-द्वारा प्रदत्तानां महत्त्वपूर्णनिर्णयानां अस्माकं जीवने, अस्माकं स्वास्थ्ये, अस्माकं ग्रहस्य भविष्ये च व्यापकाः प्रभावाः सन्ति । सः पर्यावरणप्रबन्धनपारिस्थितिकीतन्त्रेण सह सम्बद्धानां संस्थानां नागरिकानां च आग्रहं कृतवान् यत् ते पर्यावरणसंरक्षणाय, प्रचारार्थं च निरन्तरं प्रयत्नाः करणीयाः।

सः अवदत् यत् अस्माकं देशस्य समग्रविश्वसमुदायस्य च पर्यावरणसौहृदमार्गः अनुसरणं कर्तव्यं भविष्यति, तदा एव मानवता वास्तविकं प्रगतिम् कर्तुं समर्था भविष्यति। सः अवदत् यत् भारतेन स्वस्य हरित-उपक्रमैः विश्वसमुदायस्य समक्षं अनेकानि अनुकरणीयानि उदाहरणानि प्रस्तुतानि। सः विश्वासं प्रकटितवान् यत् सर्वेषां हितधारकाणां सहभागितायां भारतं वैश्विकस्तरस्य हरितनेतृत्वस्य भूमिकां निर्वहति। सः अवदत् यत् अस्माभिः सर्वैः २०४७ वर्षपर्यन्तं भारतं विकसितराष्ट्रं कर्तव्यम्, यत्र वायुः, जलं, हरितत्वं, समृद्धिः च सम्पूर्णं विश्वसमुदायम् आकर्षयति।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA