केदारनाथयात्रायाम् स्वास्थ्यविभागस्य कर्मचारिभ्यः पाकसामग्रीं उपलब्धं कारिष्यति।
रुद्रप्रयाग, २९ मार्चमासः (हि.स.)। अस्मिन वर्षे केदारनाथयात्रायां पदयात्रामार्गेण धामपर्यन्तं गच्छन्तः स्वास्थ्यविभागस्य कर्मचर्यः स्वयमेव भोजनं रन्धयितुं शक्नुवन्ति। विभागीयस्तरे कर्मभ्यः पाकसामग्रीं प्रदास्यते, येन ते यात्रायां भोजनाय व्ययमानात् अत
केदारनाथ


रुद्रप्रयाग, २९ मार्चमासः (हि.स.)। अस्मिन वर्षे केदारनाथयात्रायां पदयात्रामार्गेण धामपर्यन्तं गच्छन्तः स्वास्थ्यविभागस्य कर्मचर्यः स्वयमेव भोजनं रन्धयितुं शक्नुवन्ति। विभागीयस्तरे कर्मभ्यः पाकसामग्रीं प्रदास्यते, येन ते यात्रायां भोजनाय व्ययमानात् अति व्ययात् रक्षितुं शक्नुवन्ति। तदनुसारं एमआरपी स्थलेषु कर्मभ्यः विश्रामाय उचितव्यवस्था अपि क्रियते, येन ते स्वस्थमनोभावेन आगच्छन्तीनां यात्रिकाणां तथा अन्येषां स्वास्थ्यपरीक्षणं कर्तुं शक्नुवन्ति।

विषमभौगोलिकपरिस्थितिषु स्थितं केदारनाथधामं प्राप्तुं यात्रिकाणां गौरीकुण्डतः केदारनाथं यावत् १६ कि.मी. पर्यन्तं पदयात्रां कर्तव्यम्। पदमार्गे चीरबासा, जंगलचट्टी, भीमबली, लिनचोली, छानीकैंप, रुद्राप्वाइण्ट्, बेसकैंप, केदारनाथ इत्येते प्रमुखस्थानानि सन्ति। अत्र यावत् राशनं, शाकानि, अन्यसुविधासामग्री च अश्वखच्चरैः वह्यते। भारवाहनव्ययः अतिक्रियते अतः तेषां वस्तूनां मूल्यं अपि वर्धते। एतेन कारणेन यात्रायां नियुक्ताः कर्मचर्यः सम्पूर्णयात्राकाले स्वखर्चेण होटेल्, धाबासु भोजनं कुर्वन्तः अतिव्ययं कुर्वन्ति। एषां समस्यायाः समाधानाय एषः डा. रामप्रकाशेन अनूठया योजनया सह कार्यं कृतम्।

तेन केदारनाथयात्रायां पदयात्रामार्गे च धामे नियुक्तकर्मभ्यः पाकसामग्रीं दातुं योजना निर्मिता। तस्याः अन्तर्गतं विभागेन प्रतिमार्गविश्रामस्थले (एमआरपी) इंडक्शन यन्त्रं च कतिपयानि आवश्यकपात्राणि च प्रदास्यन्ते। एवं कर्मचर्यः स्वयमेव खाद्यसामग्रीं क्रीत्वा भोजनं रन्धयितुं शक्नुवन्ति, येन तेषां रुचिसंयुतं भोजनं उपलब्धं भविष्यति च ते सम्यक् कर्तव्यपरायणतया स्वकार्यं सम्पादयितुं शक्नुवन्ति।

तेषां मतम् -

यात्रायां नियुक्तकर्मभ्यः उचितभोजनं च विश्रामव्यवस्था च प्रदातुं प्राथमिकतया कार्यं क्रियते। सर्वेषु एमआरपी स्थलेषु कर्मचर्यः कृते पाकसामग्रीं प्रदास्यते। चीरबासा तथा छौड़ी एमआरपी स्थलेषु द्वौ-द्वौ शय्यास्थानयोः व्यवस्था अपि प्रस्तावितं भविष्यति।

— डा. रामप्रकाश, मुख्यचिकित्साधिकारी, रुद्रप्रयाग

हिन्दुस्थान समाचार / ANSHU GUPTA