Enter your Email Address to subscribe to our newsletters
- धान्यैः निर्मितव्यञ्जनानां आधुनिककृषिसाधनानाञ्च प्रदर्शनं भविष्यति, कृषिवैज्ञानिकाः कृषकैः सह संवादं करिष्यन्ति।
जबलपुरम्, 29 मार्चमासः (हि.स.)। सस्यविविधीकरणेन तकनीकीकृषेः च माध्यमेन कृषकाणां आयं वर्धयित्वा राज्ये स्वकीयाम् अभिज्ञानं कुर्वन् जबलपुरक्षेत्रं अद्यात् (शनिवासरात्) जवाहरलालनेहरू कृषिविश्वविद्यालयस्य परिसरे द्विदिनात्मकं विभागीयस्तरस्य बाजरा खाद्यमहोत्सवेन सह कृषिमेला आयोजयति। कृषिविभागेन आयोजिते अस्मिन् मेले भारतीयधान्यैः निर्मितानाम् व्यञ्जनानां स्तम्भाः स्थापिताः भविष्यन्ति। एतदतिरिक्तम् आधुनिककृषिविधिनाम् अपि अत्र प्रदर्शनं भविष्यति तथा च मेलाकाले कृषकाणां क्षेत्रभ्रमणमपि क्रियते। कृषि उपनिदेशकः डॉ. एस.के.निगमः अवदत् यत् श्री अन्नायाम् उपस्थितानां पोषकद्रव्याणां विषये सामान्यजनानाम् अवगतं करणस्य उद्देश्येन आयोजितः अयम् आपणः खाद्यमहोत्सवेन सह कृषिमेला प्रातः १० वादनात् आरभ्यते। अस्मिन् मेले राज्यस्य देशस्य च क्रेतारः विक्रेतारः अपि च खाद्यप्रसंस्करण-एककानां कृते आमन्त्रिताः सन्ति येन विपणने खाद्यधान्यानाम् उत्पादनं कुर्वन्तः कृषकाः विपण्यां योग्यं मूल्यं प्राप्तुं च कष्टानां समाधानं कुर्वन्तु।
बाजराखाद्यमहोत्सवेन सह कृषिमेलायां जवाहरलालनेहरूकृषिविश्वविद्यालयः, दुग्धसंघ, मण्डीआयोग, मार्कफेड, बीजसंघः, नाबार्ड, आत्मायोजना इत्यादीनां सर्वकारीय संस्थानां सहभागिता सुनिश्चिता इति उक्तवान्। एतेषाम् अतिरिक्तं बीसा संस्थानम्, राष्ट्रिय खरपतवारसंशोधनकेन्द्रं, उष्णकटिबंधीयवनसंशोधनसंस्थानम्, अपेडा, कोरोमण्डेल, नागार्जुन, चम्बल उर्वरकं, इफ्फको, क्रिभको, आईपीएल, एनएफएल इत्यादयः राष्ट्रियस्तरीयाः संस्थाः अपि स्वविशेषज्ञैः सह अस्मिन् कार्यक्रमे भागं गृह्णन्ति। कृषकाः विभागस्तरस्य मिलेट्स् खाद्यमहोत्सव सह कृषिमेला, क्रेता विक्रेता मिलनानि, बी-टू-बी-समागमाः तथा च प्रसंस्करण-एकके स्थापितानां मशीनानां प्रौद्योगिक्याः च लाभं प्राप्नुयुः। जबलपुरस्य मटर-जल-चेस्टनट्, बालाघाटस्य सुगन्धित-धानम्, सिवनी-छिन्दवाड़ा-नगरस्य मक्का, सोयाबीन-शाकानि, नरसिंहपुर-कोडो-कुटकी-नगरस्य दाल-गुड़-आदीनि उत्पादानि अपि अस्यां मेलायां सामान्यजनेभ्यः उपलभ्यन्ते।
हिन्दुस्थान समाचार / ANSHU GUPTA