Enter your Email Address to subscribe to our newsletters
लखनऊ, 29 मार्चमासः (हि.स.)।उत्तरप्रदेशस्य विधानसभायाः अध्यक्षः सतीशमहाना स्वस्य त्रिवर्षीयकार्यकालस्य समाप्तेः अवसरे शनिवासरे अवदत् यत् विगतत्रिषु वर्षेषु विधानसभायां बहु परिवर्तनं जातम्। सः अवदत् यत् नूतनस्य विधानभवनस्य शिलान्यासः १८ तमे सभायाः एव समये भविष्यति। सतीशमहाना अद्य पत्रकारसम्मेलने स्वस्य वर्षत्रयस्य उपलब्धीनां गणनां कृतवान्। सभायाः परिवर्तनशीलं परिदृश्यं प्रशंसन् सः अवदत् यत् केवलं भवनं उत्तमं न जातम्। भवनस्य आत्मा अर्थात् शरीरस्य अपि मरम्मतस्य प्रयासः कृतः अस्ति। वर्षत्रयेषु विधानसभासत्रेषु केवलं द्विवारं स्थगितम् अस्ति। सः अवदत् यत् सर्वेभ्यः सुझावः दत्ताः, भवेत् तत् सत्ताधारी दलं वा विपक्षं वा। विधायकाः सम्यक् सज्जाः आगत्य प्रश्नान् पृच्छितुं शिक्षिताः आसन्।
महाना उक्तवान् यत्, सत्ताधारी दलस्य मन्त्रिभ्यः पीठिकातः सल्लाहः दत्तः यत् ते प्रश्नानां सम्यक् उत्तरं दद्युः। सदस्यानां प्रश्नाः जनसम्बद्धाः सन्ति। एतदर्थं सत्तापक्षाय अपि सुझावः दत्ताः । महाना अवदत् यत् येभ्यः भ्रमणार्थम् आगताः तेभ्यः सभायाः, तस्याः कार्यवाहीविषये च सम्पूर्णा सूचना दत्ता। सभायाः विषये पुस्तिका प्रकाशिता । अत्र आगच्छन्तीनां जनानां कृते एतत् पुस्तकं उपलभ्यते। यथा ते सभायाः विषये ज्ञातुं शक्नुवन्ति। सः अवदत् यत् मम एकमात्रं लक्ष्यं विधायिकायाः गौरवस्य अनुरूपं यूपी विधानसभायाः स्थापना अस्ति। अस्मिन् मुख्यमन्त्री प्रधानमन्त्री मोदी च मार्गदर्शनं प्राप्नुमः। अद्यैव प्रधानमन्त्रिणा सह मिलितवान्। बहु परिवर्तनं कृतम् अस्ति। यदि विधेयकं प्रस्तुतं भवति तर्हि तस्मिन् वादविवादे कोऽपि भागं ग्रहीतुं स्वतन्त्रः भवति। नवीनसदस्याः प्रोत्साहिताः भवन्ति। प्रथमवारं विधानसभासत्रे विधायकानां कृते जन्मदिवसस्य अभिवादनं प्रसारितं भवति। नूतनसभायाः निर्माणस्य प्रश्ने विधानसभायाः अध्यक्षः अवदत् यत् शीघ्रमेव तस्याः गठनं भविष्यति। सः अवदत् यत् नूतनविधानभवनस्य निर्माणार्थं समयः स्यात्। कदा आरभ्यते इति प्रश्ने सः अवदत् यत् १८ तमे सभायाः कार्यकाले नूतनभवनस्य आधारः स्थापितः भविष्यति। अस्मिन् अवसरे विधानसभायाः प्रधानसचिवः प्रदीपदुबे आदयः अधिकारिणः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA