चैत्र शुक्ल प्रतिपदामहोत्सवे निर्गतं संघस्य विशाल पथ संचलनम्
समाजस्य सज्जन शक्तिम् आधृत्य संघस्य प्रत्येकं शाखा सर्वस्पर्शिनी सर्वव्यापिनी च भवेत्- निम्बारामः जयपुरम्, 30 मार्चमासः (हि.स.)। **राष्ट्रियस्वयंसेवक-संघस्य जयपुर-महानगरस्य ऋषि-गालव-भागस्य पक्षतः वर्ष-प्रतिपदा-उत्सवस्य विशाल-पथ-संचलनस्य अवसरः अप
आरएसएस पथ संचलन जयपुर


आरएसएस पथ संचलन जयपुर


आरएसएस पथ संचलन जयपुर


समाजस्य सज्जन शक्तिम् आधृत्य संघस्य प्रत्येकं शाखा सर्वस्पर्शिनी सर्वव्यापिनी च भवेत्- निम्बारामः

जयपुरम्, 30 मार्चमासः (हि.स.)।

**राष्ट्रियस्वयंसेवक-संघस्य जयपुर-महानगरस्य ऋषि-गालव-भागस्य पक्षतः वर्ष-प्रतिपदा-उत्सवस्य विशाल-पथ-संचलनस्य अवसरः अपि आयोज्यते। क्षेत्र-प्रचारकः निम्बारामः अवदत् यत् स्वयंसेवकाः प्रतिदिनं शाखायां संस्कारान् शिक्षन्ते अथवा तेषां पुनःस्मरणं कुर्वन्तः स्वस्य दैनंदिन-जीवने तेषां प्रकटीकरणं कुर्वन्ति। ते मनसा, वचसा, कर्मणा च राष्ट्रिय-देवस्य आराधनां कुर्वन्तः, नित्यं उच्चर्यमाणा प्रार्थनानुसारं एकं संकल्पं, एकं दृष्टिं, एकं च विचारं आत्मीकृत्य लक्ष्यप्राप्तये निरंतरं साधनारता भवन्ति। अद्य देशभरं 83 सहस्त्रं नियमित-शाखाः सञ्चालिताः सन्ति, यत्र प्रतिदिनं 8 लक्षाधिकाः स्वयंसेवकाः भारतमातायाः जयघोषं कुर्वन्तः नित्यं प्रचारयन्ति।

ते अवदन् यत् अद्य अस्माकं नव-संवत्सर-दिनम् अस्ति। कदाचित् समये भारतीय-नववर्षस्य चर्चा अथवा सूचना अति सीमिता आसीत्, किन्तु अद्य स्थितिं दृष्ट्वा हर्षः जायते। एषः परिवर्तनः अस्माकं सतत-प्रयत्नस्य परिणामः अस्ति। अद्य समाजः उत्साहेन उल्लासेन च नववर्षं आचरति। स्वोत्सवेषु महापुरुषान् संयोजयन्तः, तिलकं ध्वजं च स्थापयन्तः, मांगलिक-प्रतीकानां उपयोगं कुर्वन्तः तथा पावन-नवरात्रस्य आरम्भेन चतुर्दिशं नववर्षस्य जयघोषः गुञ्जति।

अद्य राजस्थान-स्थापना-दिवसः अपि अस्ति। विद्वद्भिः उक्तं यत् राजस्थान-स्थापना-दिवसस्य घोषणा सरदार-पटेल-महाभागेन चैत-शुक्ल-प्रतिपदा, विक्रम-संवत् 2006 दिनाङ्के कृता आसीत्। राजस्थानस्य विकासाय सामञ्जस्यं, सौहार्दं, समरसता च अपेक्ष्यते। अस्य गौरवस्य गर्वस्य च रक्षणाय शासनं समाजं च मिलित्वा निरंतरं प्रयासः करणीयः।

ते अवदन् यत् प्रतिनिधि-सभायां पारितः संकल्पः प्रत्येकस्य स्वयंसेवकस्य मार्गदर्शकः अस्ति। तत् अवगम्य तदनुसारं योगदानं दातव्यं। शताब्दी-वर्षे स्व-शाखां सर्वस्पर्शिनीं सर्वग्राहीं च कर्तुं प्रयत्नः वर्धनीयः। पंच-परिवर्तनस्य माध्यमेन समाज-परिवर्तनस्य प्रक्रिया अस्माभिः आत्मनः आरभ्य कर्तव्या, समाजं च प्रेरयितव्यं। मातृशक्तिं संघ-कृत्येषु संयोजयन्तः, शताब्दी-वर्षस्य लक्ष्यानि साधयितुं संकल्पः करणीयः। समाजस्य प्रबुद्धाः सज्जनशक्तयः च संलक्ष्य, समाज-निर्माणस्य अन्तर्गतं सर्वे सकारात्मक-कृत्येषु सहयोगः दातव्यः।

संचलने पञ्चसहस्त्राधिकाः स्वयंसेवकाः पूर्ण-गणवेशेन अनुशासनबद्धतया पदसञ्चालनं कृत्वा नगरस्य विविधेषु मार्गेषु अगच्छन्।

कार्यक्रमस्य मुख्य-अतिथिः जगद्गुरु-आश्रमस्य महन्तः स्वामी-अक्षयानन्दः अभवत्। अस्मिन् अवसरः राजस्थान-क्षेत्रस्य संघचालकः डॉ. रमेश-अग्रवालः, ऋषि-गालव-भाग-संघचालकः अशोक-जैनः अपि मंचे आसन्। कार्यक्रमस्य आरम्भे अखिल-भारतीय-प्रतिनिधि-सभया पारितः प्रस्तावः 'बांग्लादेशस्य हिन्दु-समाजेन सह ऐक्यम् स्थितुम्' इति पठितः।

स्व-उद्बोधनमध्ये महन्त-स्वामी-अक्षयानन्दः अवदत् यत् संघस्य संस्थापकः डॉ. हेडगेवारः दूरदर्शी आसीत्, सः भविष्यं दृष्ट्वा संगठनस्य निर्माणं कृतवान्।

भव्य-स्वागतं पुष्पवर्षा च - स्वयंसेवकानां पथ-संचलनस्य समये विभिन्न-मोहल्ला-विकास-समितयः, सामाजिक-संगठनानि, स्थानिक-नागरिकाः च सस्नेहं स्वागतं कृतवन्तः। नगरस्य प्रमुखेषु स्थलेषु नागरिकाः पुष्पवर्षां कुर्वन्तः स्वयंसेवकानां उत्साहवर्धनं कृतवन्तः। जयपुर-नगरस्य पथेषु एषः अद्भुत-दृश्यः आसीत् यत्र सहस्राधिकाः स्वयंसेवकाः समं पदसञ्चालनं कुर्वन्तः राष्ट्रभक्तिं प्रदर्शयन्तः अगच्छन्।

संघस्य षट्-उत्सवेषु अन्यतमम् -

वर्ष-प्रतिपदा-उत्सवः राष्ट्रिय-स्वयंसेवक-संघेन आयोज्यते षट् प्रमुख-उत्सवानां मध्ये अन्यतमः अस्ति। अस्य विशेषं महत्त्वं विद्यते। एषः दिवसः हिन्दू-नववर्षरूपेण अपि आचर्यते। अस्य अवसरः अनुशासनबद्धतया पथ-संचलनं आयोज्यते स्म। अस्मिन् पथ-संचलने सहस्राधिकाः स्वयंसेवकाः अनुशासितरूपेण सम्मिलिताः जाताः, ये स्व-प्रदर्शनस्य माध्यमेन ऐक्यं अखण्डतां च प्रकाशयन्ति।

घोष-वादनं अनुशासनबद्ध-पदसञ्चालनं च -

संघस्य स्वयंसेवकैः घोष-वादनस्य माध्यमेन अनुशासनस्य कलायाः च अद्भुतं प्रदर्शनं कृतम्। विभिन्न-वाद्ययंत्राणि, यथा आनकः (साइड-ड्रम्), त्रिभुजः (ट्रायंगल्), वंशी (बांसुरी), शंखः (बिगुल्), प्रणवः (बॉस-ड्रम्) इत्यादीनां सम्यक्-वादनं कृतम्। घोषस्य लयबद्ध-ध्वनिना स्वयंसेवकाः अनुशासनबद्धतया पदसञ्चालनं कुर्वन्तः अग्रे अगच्छन्। अस्य समये 'किरण', 'उदय', 'श्रीराम', 'सोनभद्र' इत्यादयः प्रसिद्ध-घोष-रचनाः अपि वादिताः, येन वातावरणं भक्तिमयं प्रेरणादायकं च जातम्।

पथ-संचलनस्य मार्गः जनसहभागिता च -

जयपुरे आयोज्यते अस्य भव्य-पथ-संचलनस्य मार्गः पूर्वनिश्चितः आसीत्। संचलनं महाराजा-कॉलेजतः आरभ्य अजमेरी-गेट्, छोटी-चौपड़, त्रिपोलिया-गेट्, बडी-चौपड़, सांगानेरी-गेट्, मोती-डूंगरी-मार्गं गत्वा रामनिवास-बागं प्राप्तं, ततः पुनः महाराजा-कॉलेजं प्राप्नोत्। पथ-संचलनस्य समये सहस्रसंख्याकाः नगरवासिनः पथयोः उभयतः स्थित्वा स्वयंसेवकानां उत्साहपूर्वकं अभिनन्दनं कृतवन्तः।

---------------

हिन्दुस्थान समाचार