सम्पूर्ण कश्मीरे उत्साहेन आचरितः ईद-उल-फितर, हजरतबलदरगाहे बहुसंख्येन जनानां समागमः
श्रीनगरम्, 31 मार्चमासः (हि.स.)। दलसरोवरस्य तटे स्थिते हजरतबालदरगाह इत्यत्र सोमवासरे सम्पूर्णे कश्मीरे ईद-उल-फितर-उत्सवः आचरितः। परन्तु प्राचीनश्रीनगरनगरस्य ऐतिहासिकजामामस्जिदस्य ईदगाहस्य, ऐतिहासिकजामामस्जिदस्य च ईदनमाजं कर्तुम् अधिकारिणः न अनुमन्यन्
पूरे कश्मीर में उत्साह से साथ मनाई गई ईद-उल-फितर, हजरतबल दरगाह पर सबसे ज्यादा संख्या में श्रद्धालु एकत्र हुए


श्रीनगरम्, 31 मार्चमासः (हि.स.)। दलसरोवरस्य तटे स्थिते हजरतबालदरगाह इत्यत्र सोमवासरे सम्पूर्णे कश्मीरे ईद-उल-फितर-उत्सवः आचरितः। परन्तु प्राचीनश्रीनगरनगरस्य ऐतिहासिकजामामस्जिदस्य ईदगाहस्य, ऐतिहासिकजामामस्जिदस्य च ईदनमाजं कर्तुम् अधिकारिणः न अनुमन्यन्ते स्म । उभयत्र सुरक्षाबलानां एकः विशालः दलः नियोजितः आसीत् ।

अञ्जुमान औकाफ जामा मस्जिद् इत्यनेन पुरातननगरस्य ईदगाह इत्यत्र प्रातः 10 वादने ईदस्य नमाजः भविष्यति इति घोषितं कृत्वा धार्मिककार्यक्रमे प्रतिबन्धं न कर्तुं अधिकारिभ्यः आग्रहः कृतः आसीत्। ईदगाह-समारोहे ईद-प्रवचनं दातुं गतः कश्मीरस्य मुख्यधर्मनेता मिरवैज-उमर-फारूकः सामूहिक-नमाजानां पूर्वं गृहनिरोधेन स्थापितः इति अभ्यर्थनाम् अकरोत्। हजरतबाले नमाजं दत्तवन्तः प्रमुखाः जनाः मुख्यमन्त्री उमर अब्दुल्लाः, राष्ट्रियसम्मेलनस्य अध्यक्षः फारूक् अब्दुल्ला च आसन् । उपत्यकायाः सर्वेभ्यः मण्डलेभ्यः ईदनमाजार्थं बहुसंख्येन जनानां समागमः ज्ञातः अस्ति । ईदगाहेषु, मस्जिदेषु, दरगाहेषु च नमाजं कर्तुं सर्वेषां युगस्य, सर्वेषां लिंगस्य यवनाः स्वस्य उत्तमवेषधारिणः एकत्रिताः आसन्। अस्मिन् दिने यवनाः स्वबन्धुमित्रेषु गत्वा रमजानमासस्य उपवासमासस्य समापनार्थं उपहारं, शुभकामनाश्च ददति।

हिन्दुस्थान समाचार / ANSHU GUPTA