आईपीएल 2025 - नीलटोपिका-नारङ्गटोपिकयोः तालिकायां महत् परिवर्तनम्
नवदेहली, 31 मार्चमासः (हि.स.)। रविवासरे इण्डियन प्रीमियरलीग् २०२५ इत्यस्मिन् द्विगुणक्रीडायाः अनन्तरं पर्पल कैप्, ऑरेन्ज कैप् इति सारणीयां प्रमुखाः परिवर्तनाः दृष्टाः। प्रथमे मेलने दिल्ली कैपिटल्स् (डीसी) सनराइजर्स् हैदराबाद (एसआरएच) पराजितवती, द्वि
अभिषेक पोरल, अक्षर पटेल और मिचेल स्टार्क


नवदेहली, 31 मार्चमासः (हि.स.)। रविवासरे इण्डियन प्रीमियरलीग् २०२५ इत्यस्मिन् द्विगुणक्रीडायाः अनन्तरं पर्पल कैप्, ऑरेन्ज कैप् इति सारणीयां प्रमुखाः परिवर्तनाः दृष्टाः। प्रथमे मेलने दिल्ली कैपिटल्स् (डीसी) सनराइजर्स् हैदराबाद (एसआरएच) पराजितवती, द्वितीये मेलने राजस्थान रॉयल्स् (आरआर) चेन्नै सुपर किङ्ग्स् (सीएसके) पराजितवती। तदनन्तरं पर्पल कैप् इत्यस्य प्रतिस्पर्धायां २, ३ स्थानस्य नूतनाः क्रीडकाः उद्भूताः ।

बैंगनीटोपिका

1. नूर अहमद (CSK) – 9 विकेट्

चेन्नै सुपर किङ्ग्स् स्पिन कन्दुकक्षेपकः नूर अहमदः ९ विकेट् गृहीत्वा पर्पल कैप् इत्यस्य दौडस्य शीर्षस्थानं निर्वाहितवान् अस्ति। राजस्थानविरुद्धं चेन्नै-नगरस्य पराजयस्य अभावेऽपि सः २ विकेट् (२८ रनस्य कृते) गृहीत्वा संजु सैमसनं, ध्रुवजुरेल् च बहिः कृतवान् । बेङ्गलूरुविरुद्धं सः फिल् साल्ट् (३२ रन) विराट् कोहली (३१ रन) च मण्डपं प्रेषितवान्, अपि च लियम् लिविङ्ग्स्टोन् इत्यस्य विकेट् अपि गृहीतवान् । मुम्बई-विरुद्धे ऋतुस्य प्रथमे मेलने सः ४ विकेट्-आदाय सर्वोत्तम-क्रीडक-पुरस्कारं प्राप्तवान् ।

2. मिशेल स्टार्क (डीसी) – 8 विकेट्

दिल्ली कैपिटल्स्-क्लबस्य द्रुतगण्डकः मिचेल् स्टार्कः हैदराबाद-विरुद्धं स्वस्य करियर-सर्वश्रेष्ठं टी-२० कन्दुकक्षेपणं कृत्वा ५ विकेट् (३५ रनस्य कृते) गृहीतवान् । सः प्रथमेषु षट् ओवरेषु ट्रेविस् हेड्, ईशानकिशनं, नीतीशकुमाररेड्डी च बहिः कृतवान् । ततः १८ तमे ओवरे हर्षलपटेल्, विआन् मुल्डर् च अपि मण्डपं प्रति प्रेषितौ । पूर्वं लखनऊसुपरजायन्ट्स्-विरुद्धं सः ३ विकेट् (४२ रनस्य कृते) गृहीतवान् आसीत् । अधुना तस्य कोषे ८ विकेट् सन्ति, सः द्वितीयस्थानं प्राप्तवान् ।श्

3. खलील अहमद (CSK) – 6 विकेट

चेन्नै-नगरस्य द्रुतगण्डकः खलील अहमदः राजस्थानस्य विरुद्धं २ विकेट् (३८ रनस्य कृते) गृहीत्वा शीर्ष-३ मध्ये प्रवेशं कृतवान् । सः यशस्वी जायसवालः (४ रन) जोफ्रा आर्चर् (० रन) च बहिः कृतवान् । मुम्बई-विरुद्धे प्रथमे मेलने सः ३ विकेट् (२९ रनस्य कृते), बेङ्गलूरु-विरुद्धे १ विकेट् (२८ रनस्य कृते) च गृहीतवान् ्

नारङ्ग टोपी तालिका

1. निकोलस पूरन (लखनऊ) – 145 रन

निकोलस् पूरन् इत्यनेन अद्यावधि अस्मिन् सत्रे सर्वाधिकं धावनाङ्काः कृताः । दिल्लीविरुद्धं सः ३० कन्दुकेषु ७५ रनस्य विस्फोटकपारीं कृतवान् तथा च हैदराबादविरुद्धं २६ कन्दुकेषु ७० रनस्य विस्फोटकपारीं कृतवान् सः अपि बल्लेबाजः अस्ति यः १३ षट्कं कृत्वा सर्वाधिकं षट्कं कृतवान्, तस्य स्ट्राइक रेट् २५८.९२ च अस्ति, यत् लीगस्य सर्वोच्चम् अस्ति ।

2. ख साई सुदर्शन (जीटी) – 137 रन

गुजरात टाइटन्सस्य बल्लेबाजः बी साई सुदर्शनः १३७ रनं कृत्वा द्वितीयस्थानं प्राप्तवान्। सः पञ्जाबविरुद्धं ७४ धावनाङ्कं, मुम्बईविरुद्धं ६३ धावनाङ्कं च कृतवान् । सः द्वयोः पारीयोः ४१-४१ कन्दुकानाम् सम्मुखीभूय १६७.०७ इति स्ट्राइक रेट् इत्यनेन बल्लेबाजीं कृतवान् ।

3. ट्रेविस् हेड (एसआरएच) – 136 रन

हैदराबादस्य विस्फोटकः बल्लेबाजः ट्रेविस् हेड् दिल्लीविरुद्धं १२ गेन्देषु २२ रनस्य स्कोरं कृत्वा १३६ रनस्य स्कोरं कृतवान् ।पूर्वं राजस्थानविरुद्धं ६७ रनस्य, लखनऊविरुद्धं ४७ रनाः च कृतवान् आसीत् परन्तु देहल्याः विरुद्धं मिचेल् स्टार्कः तं पूर्वमेव निष्कासितवान् । इण्डियन प्रीमियरलीग् २०२५ इत्यस्मिन् अद्यावधि प्राप्तानाम् आलेखानाम् अनुसारं इत्येतयोः प्रतिस्पर्धा अत्यन्तं रोमाञ्चकारी अभवत् । आगामिषु मेलनेषु अधिकानि परिवर्तनानि दृश्यन्ते।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA