नमाजिव्रतिनः ईदमहोत्सवः नमाजं कृत्वा शांतिसमृद्धिः प्रार्थिता
The worshippers prayed for peace and prosperity after offering Eid prayers
फोटो. लोहरदगा ईदगाह मे नमाज के बाद लोगों से मिलते एसपी हारिश बिन जमा


लोहरदगा, 31 मार्चमासः (हि.स.)।लोहर्दगा नगरं तस्य च समीपे प्रदेशेषु ईद-उल्-फितर-उत्सवः उल्लासपूर्वकं समाचरितः। सोमवासरे प्रातःकाले ईदगाह-क्षेत्रे तथा नगरे विविधासु मस्जिदासु ईद-नमाज् पठिता। नमाजकर्तारः नमाजं पठित्वा शान्तेः, सौहार्दस्य, समृद्धेः च प्रार्थनाम् अकुर्वन्।

ईदगाहे प्रातः जामा-मस्जिदस्य इमामः ईद-नमाजं पठितवान्। नमाजानन्तरं मुस्लिम-समाजस्य जनाः परस्परं आलिङ्ग्य शुभाशंसा दत्त्वा सर्वाणि वैराणि विस्मृतवन्तः। ईद-महोत्सवस्य निमित्तं सोमवासरस्य प्रभातकालात् एव मुस्लिम-नगरभागेषु विशेषः उत्साहः दृष्टः। नवीनवस्त्रधारिणः जनाः मस्जिदेषु ईदगाह-मैदाने च स्थानं प्राप्तुं प्रभाते एव समागतवन्तः। अस्य वर्षस्य ईदगाह-क्रीडांगणे पूर्वापेक्षया अधिका भीड् आसीत्।

बालकेषु अपि ईद-महोत्सवे विशेषः हर्षः दृष्टः। ते अपि नमाजं पठित्वा परस्परं आलिङ्ग्य शुभाशंसा दत्तवन्तः। अस्मिन्नेव अवसरः केषुचित् स्थलेषु आकर्षकं अलङ्कारं कृतम्। ईदगाह-मेलायाम् अपि बालकाः हृष्टाः क्रीडितवन्तः।

अस्मिन्नेव प्रसङ्गे मस्जिदेषु ईदगाहे च सुरक्षायाः निमित्तं पुलिस्-बलं नियोजितम्। महोत्सवः शान्तिपूर्णरूपेण सम्पन्नः भविष्यति इति सुनिश्चितुं मुस्लिमनगरभागेषु चतुर्षु मस्जिदेषु ईदगाहे च पर्याप्तरूपेण पुलिस्-बलस्य नियुक्तिः कृता।

एतस्मिन् अवसरे अनुमण्डल-पदाधिकारी अमित-कुमारः, अनुमण्डल-पुलिस्-पदाधिकारी श्रद्धा-केरकेट्टा, थाना-प्रभारी रत्नेश-मोहन-ठाकुरः इत्येते अन्ये च पुलिसदलस्य पदाधिकारी उपस्थिताः

आसन्।

---------------

हिन्दुस्थान समाचार