Enter your Email Address to subscribe to our newsletters
लोहरदगा, 31 मार्चमासः (हि.स.)।लोहर्दगा नगरं तस्य च समीपे प्रदेशेषु ईद-उल्-फितर-उत्सवः उल्लासपूर्वकं समाचरितः। सोमवासरे प्रातःकाले ईदगाह-क्षेत्रे तथा नगरे विविधासु मस्जिदासु ईद-नमाज् पठिता। नमाजकर्तारः नमाजं पठित्वा शान्तेः, सौहार्दस्य, समृद्धेः च प्रार्थनाम् अकुर्वन्।
ईदगाहे प्रातः जामा-मस्जिदस्य इमामः ईद-नमाजं पठितवान्। नमाजानन्तरं मुस्लिम-समाजस्य जनाः परस्परं आलिङ्ग्य शुभाशंसा दत्त्वा सर्वाणि वैराणि विस्मृतवन्तः। ईद-महोत्सवस्य निमित्तं सोमवासरस्य प्रभातकालात् एव मुस्लिम-नगरभागेषु विशेषः उत्साहः दृष्टः। नवीनवस्त्रधारिणः जनाः मस्जिदेषु ईदगाह-मैदाने च स्थानं प्राप्तुं प्रभाते एव समागतवन्तः। अस्य वर्षस्य ईदगाह-क्रीडांगणे पूर्वापेक्षया अधिका भीड् आसीत्।
बालकेषु अपि ईद-महोत्सवे विशेषः हर्षः दृष्टः। ते अपि नमाजं पठित्वा परस्परं आलिङ्ग्य शुभाशंसा दत्तवन्तः। अस्मिन्नेव अवसरः केषुचित् स्थलेषु आकर्षकं अलङ्कारं कृतम्। ईदगाह-मेलायाम् अपि बालकाः हृष्टाः क्रीडितवन्तः।
अस्मिन्नेव प्रसङ्गे मस्जिदेषु ईदगाहे च सुरक्षायाः निमित्तं पुलिस्-बलं नियोजितम्। महोत्सवः शान्तिपूर्णरूपेण सम्पन्नः भविष्यति इति सुनिश्चितुं मुस्लिमनगरभागेषु चतुर्षु मस्जिदेषु ईदगाहे च पर्याप्तरूपेण पुलिस्-बलस्य नियुक्तिः कृता।
एतस्मिन् अवसरे अनुमण्डल-पदाधिकारी अमित-कुमारः, अनुमण्डल-पुलिस्-पदाधिकारी श्रद्धा-केरकेट्टा, थाना-प्रभारी रत्नेश-मोहन-ठाकुरः इत्येते अन्ये च पुलिसदलस्य पदाधिकारी उपस्थिताः
आसन्।
---------------
हिन्दुस्थान समाचार