Enter your Email Address to subscribe to our newsletters
कोटा,31 मार्च (हि.स.)। चैत्रनवरात्रि महोत्सवस्य अवसरे अखिलभारतीय मेडतवाल (वैश्य) समुदायस्य खैराबादस्य श्रीफलौदीमाता महाराजस्य चमत्कारिकसिद्धपीठमन्दिरस्य 1400 तः अधिकबालानां कृते नियमितरूपेण सामूहिक कन्याभोजनस्य आयोजनं क्रियते। श्रीफालौदी माताजी इत्यस्य दिव्यदर्शनं, पूजा च कर्तुं नवरात्रे एकमात्रस्य अष्टकोणीयस्य देवीमन्दिरस्य गर्भगृहं विभिन्नराज्येभ्यः भक्ताः प्राप्यन्ते।
मन्दिरश्रीफलोदी माताजी महाराजसमितौ नवरात्रिमहोत्सवस्य संयोजकः मोहनलाल चौधरी चैत्र नवरात्रे अस्मिन् पौराणिक सिद्धपीठे 9 दिवसान् यावत् 14 सहस्राधिकबालानां सामूहिक कन्या भोजन धार्मिक आस्था, एकता, सौहार्दस्य अनुपमं उदाहरणम् इति उक्तवान्। चमत्कारिकश्री फलोदीमातुः दर्शनाय सर्वे समुदायेभ्यः भक्ताः आगमिष्यन्ति।अष्टमी महापर्वस्य अवसरे शतशः भक्ताः स्वपरिवारेण सह महारतीविशेषाय, दर्शनाय च अत्र आगच्छन्ति । नवरात्र्याः 9 दिनाङ्के अर्धरात्रे माता देवी स्वयं जलतडागं प्रति भ्रमति इति प्राचीनः विश्वासः अस्ति ।
नवरात्रि महोत्सवप्रबन्धनसमितेः प्रभारी बालमुकुन्दगुप्तथानेदारः पुरुषोत्तमचौधरी दिलीपगुप्ता जुल्मीवाले इत्यनेन उक्तं यत् 30 मार्च दिनाङ्के मन्दिरपरिसरस्य नवरात्रिप्रतिष्ठानात् 6 अप्रैल दिनाङ्के रामनवमीपर्यन्तं समुदायस्य सदस्यानां साहाय्येन खैराबादनगरे सर्वेषां वर्गानां लघुबालानां कृते कन्याभोजनस्य आयोजनं क्रियते। नवरात्रे फलदायी माँ फलोदीं गत्वा निर्धनबालिकानां पोषणं कुर्वन्तः तेषां मनोरथाः अवश्यमेव पूर्णाः भवन्ति इति विश्वासः अस्ति ।
माताफलौदीदुर्गा- मन्दिरस्य पुरोहितः पं. अशोक द्विवेदी उक्तं यत् महादेवी श्रीफालोदी माताजी महाराज 'महालक्ष्मे नमोस्तुते अनेक' रूपेण उपविष्टः अस्ति। दुर्गा, सरस्वती, लक्ष्मी इति त्रयाणां देवीनां शक्तिः माँ फलौदीयां निहिताः सन्ति। माता फलौदी दुर्गादेव्याः ब्रह्मचारिणी द्वितीयरूपं मन्यते । सा षट् ऐश्वर्ययुक्ता अस्ति, अतः देवीनाम्ना पुरतः ‘श्री’ इति लिखितम् । एकस्मिन् उद्धृतहस्ते दुर्गा वसति अपरः हस्तः वरदमुद्रायां लक्ष्मीरूपे। लक्ष्म्याः गदापद्मः अस्ति, अतः अनन्तफलप्रदः फालोदी माताजी गदापद्मधारकः इति मन्यते । उत्तमदेवीरूपत्वात् माता फलोदी ‘महाराज’ इति उच्यते । दुर्गाब्रह्मचारिणीरूपेण चैत्रनवरात्रिपर्वणि अत्र नवदिनानि यावत् विशेषानुष्ठानानि कन्याभोजनानि च आयोज्यन्ते । 1960 तमे वर्षात् माँ फलोदीमन्दिरस्य गर्भगृहे शाश्वतज्वाला प्रज्वलिता अस्ति ।‘दीपो मृत्युविनाशनः’ इत्यस्य अर्थः अस्ति यत् एषा शाश्वतज्वाला भक्तानां मृत्युसदृशानि दुःखानि नाशयति।
मन्दिरे पवित्रजलस्य भाण्डं सर्वराज्येभ्यः विभिन्नजातीयवर्गेभ्यः भक्ताः वर्षभरि दर्शनार्थम् अस्मिन् ऐतिहासिकसिद्धपीठे आगच्छन्ति। वैष्णवपरम्परानुसारं मन्दिरे नित्यं मंगलादर्शनं भोगं च श्रृंगारदर्शनं आरती राजभोगं शयान आरती च भवति । मन्दिरस्य गर्भगृहं सुवर्ण-आभाभिः प्रकाशितम् अस्ति । सुवर्णरजतकाचयोः चकाचौंधपूर्णं शिल्पं चित्रं च मन्दिरे द्रष्टुं योग्यम् अस्ति । गुम्बजानां वास्तुकला अद्वितीया अस्ति । मन्दिरपरिसरस्य प्राचीनतडागः (बावडी) अस्ति, यस्य जले दिव्यशक्तयः भ्रमन्ति ।
हिन्दुस्थान समाचार / Dheeraj Maithani