Enter your Email Address to subscribe to our newsletters
भोपालम्, 31 मार्च: (हि.स.)। पशुपालनम् तथा दुग्धविभागस्य राज्यमन्त्री (स्वतन्त्रप्रभारः) लखनपटेलः सोमवासर्यां 'बुल् मदर् फार्म' भ्रूण-प्रत्यारोपण-प्रयोगशालायाः च निरीक्षणं कृतवान्। सः गिर्, थारपार्कर्, राठी इत्येतेषां विविधजातीयानां गवां दर्शनं कृतवान् तथा च प्रपत्रे क्रियमाणानां विविधकार्याणां विषये मध्यप्रदेश-राज्य-पशुधन-कुक्कुट-विकास-निगमस्य प्रबन्धसंचालकः डॉ. राजूरावतः तथा 'बुल् मदर् प्रपत्रस्य ' प्रबन्धकः डॉ. अमिताब बैनर्जी इत्येताभ्यां सह चर्चां कृतवान्।
निरीक्षणस्य समये राज्यमन्त्रीपटेलः 'मदर् फार्म' भ्रूण-प्रत्यारोपण-प्रयोगशालायाः च शाला-छत्त्रेषु सौरऊर्जापट्टिकाः स्थापयितुं निर्देशं दत्तवान्, येन विद्युत् उत्पादनं कृत्वा आयः वर्धयितुं शक्यते। एवं च आईवीएफ्-सम्बद्धानां आवर्तीव्ययार्थं वित्तसम्भारणाय परियोजनायाः निर्माणं कृत्वा प्रस्तुतीकरणं करणीयमिति निर्देशितवान्।
प्रबन्धसंचालकः डॉ. राजुः अवदत् यत् विभागीयमन्त्रिणः पूर्वं भ्रमणस्य समये 'बुल् मदर् प्रपात्रस्य ' सुदृढीकरणं नवपशूनां च आगमनाय निर्देशः प्रदत्तः। एतेषां निर्देशानां पालनं कृत्वा परियोजना सिद्धा, या भारत सर्वकाराय प्रेषणाय समित्यां प्रस्तूयते। एवं च अधिकदुग्धोत्पादनार्थं पशूनां साइलेज्-भोजनार्थं अपि निर्देशः प्रदत्तः। एते सम्बन्धे पशुपालनविभागेन निविदायाः कार्यवाही कृत्वा साइलेज्-मूल्यं प्राप्तम्। तत्समानमूल्ये एव पशूनां कृते साइलेज्-क्रयणस्य कार्यवाही क्रियते।
हिन्दुस्थान समाचार / Dheeraj Maithani