आरक्षकस्थने मिर्जापुरस्य आरक्षकैः सह संघर्षे दौ चतुरौ गौवंशचौरौ गृहीतौ।
सहारनपुरम्, ३१ मार्चमासः (हि.स.)। सहारनपुरजनपदस्य आरक्षिस्थले मिर्जापुरक्षेत्रे आरक्षकद्वारा वरिष्ठारक्षकाधीक्षकस्य निर्देशनस्य आधारे अपराधनियन्त्रणं गौवंशतस्करः च घटनानां प्रतिरोधाय सञ्चालितायां सघनपरिशोधनायां ३०/३१ मार्च रात्रौ प्रायः अर्धद्वादशवाद
बरामद तमंचा व मोटरसाइकिल


सहारनपुरम्, ३१ मार्चमासः (हि.स.)। सहारनपुरजनपदस्य आरक्षिस्थले मिर्जापुरक्षेत्रे आरक्षकद्वारा वरिष्ठारक्षकाधीक्षकस्य निर्देशनस्य आधारे अपराधनियन्त्रणं गौवंशतस्करः च घटनानां प्रतिरोधाय सञ्चालितायां सघनपरिशोधनायां ३०/३१ मार्च रात्रौ प्रायः अर्धद्वादशवादने आरक्षकस्थानाध्यक्षः स्वारक्षकदलेन सहितः आलमपुरप्रदेशे नद्याः मार्गे पदाभ्यां भ्रमणं कुर्वन् आसन्।

तदा त्रीणि मोटरयानानि तीव्रगत्या आगच्छन्ति इति तेन दृष्टम् , ततः आरक्षकदलस्य संदिग्धानां व्यक्तीनां प्रति करदीपेन स्थगनसंकेतः दत्तः। किन्तु तेषां द्वारा आरक्षकदलस्य प्राणहानिकाय हेतुना अङ्गारवर्षणं कृतम्। ततः ते शीघ्रं मोटरयानं घूर्णयित्वा पलायनं कर्तुं यत्नं कृतवन्तः, किन्तु मोटरयानस्य स्खलनेन ते भूमौ पतित्वा पुनः आरक्षकदलं प्रति अङ्गारवर्षणं कृत्वा पदाभ्यां पलायनं कर्तुं आरब्धवन्तः।

आरक्षकदलेन आत्मरक्षायै प्रत्युत्तरस्वरूपेण कृतायां अङ्गारवर्षणायां द्वौ अपराधिनौ पादयोः बाणप्रहारात् आहतौ जातौ, यतस्तौ गृहीतौ। तेषां नामानि सलमान पुत्रः वारिश, निवासी महमूदपुर माजरा आरक्षकस्थानं मिर्जापुर तथा सलीम पुत्रः वहीद, निवासी रायपुर आरक्षकस्थानं मिर्जापुर इति निर्धारितानि। अन्यः कश्चन अपराधी अन्धकारस्य लाभं स्वीकृत्य वने पलायितः, यस्य बन्धनाय आरक्षकदलस्य काम्बिङ्गकार्यं सञ्चालितमस्ति।

आरक्षकस्थानकक्षः मिर्जापुरम् अवदत् यत् आहतौ अपराधिनौ चिकित्सायै चिकित्सालयं प्रेषितौ स्तः। गृहीतानां अपराधिनां निकटात् द्वौ तमञ्चास्रं (३१५ बोर), पञ्च सजीव कार्तूसविस्फोटाः, चत्वारः रिक्तकार्तूसविस्फोटाः, एकं मोटरयानं सुपरस्प्लेण्डर इति यानं पंजिकरणेन विना तथा गौवंशतस्करः संबद्धानि उपकरणानि काष्ठखण्डः, छुरीका, इत्यादयः प्राप्ताः।

गृहीतानाम् अपराधिनां विरुद्धम् आवश्यकं विधिकार्यं क्रियते।

हिन्दुस्थान समाचार