मातुर्ब्रह्मचारिण्याः पूजनेन जातकाय लब्धा रोगेभ्यः मुक्तिः
महोबा, 31 मार्चमासः (हि.स.)।चैत्रनवरात्रस्य द्वितीये दिने भक्तजनाः देव्यमन्दिरे मातुः द्वितीयं स्वरूपं ब्रह्मचारिणीं आराध्यपरिवारस्य सुखसमृद्धिं सौख्यम् च प्रार्थितवन्तः। प्रातःकालात् एव मातारण्याः दर्शनाय पूजनाय च मन्दिराणि श्रद्धालुभिः आगतानि। जनपद
मां बड़ी चंद्रिका देवी


महोबा, 31 मार्चमासः (हि.स.)।चैत्रनवरात्रस्य द्वितीये दिने भक्तजनाः देव्यमन्दिरे मातुः द्वितीयं स्वरूपं ब्रह्मचारिणीं आराध्यपरिवारस्य सुखसमृद्धिं सौख्यम् च प्रार्थितवन्तः। प्रातःकालात् एव मातारण्याः दर्शनाय पूजनाय च मन्दिराणि श्रद्धालुभिः आगतानि। जनपदमुख्यालये स्थिते महती चन्द्रिका देवी मन्दिरे, लघुचन्द्रिका मन्दिरे, शारदा देवी मन्दिरे, गायत्रीशक्तिपीठे, विन्ध्यवासिनी माता मन्दिरे च श्रद्धालूनाम् आगमनप्रवाहः दृष्टः। जनपदमुख्यालयस्य आलमपुरानिवासी पण्डितः सत्यव्रत चतुर्वेदी महोदयः अवदत् यत् नवशक्तिषु द्वितीयः स्वरूपः ब्रह्मचारिणी अस्ति, यत्र ब्रह्मशब्दस्य अर्थः तपस्या इति, अर्थात् या तपस्यायाः आचरणं करोति सा ब्रह्मचारिणी इति।

माँ ब्रह्मचारिणी सर्वद्वादशराशिषु शुभफलप्रदा अस्ति। अस्यै श्वेतवर्णः अतीव प्रियः। अतः भक्ताः पूजनसमये गुलाबीवर्णं वा श्वेतवर्णं वा वस्त्रं धारयित्वा पूजनं कुर्वन्तु।

मातुः ब्रह्मचारिण्याः पूजनात् जातकः रोगेभ्यः व्याधिभ्यः च विमुक्तिं प्राप्नुयात्। भगवत्याः ब्रह्मचारिण्याः पूजनात् भगवान् शिवः अपि प्रसन्नः भवति।

हिन्दुस्थान समाचार