योगी-सर्वकारस्य योजनाः प्रत्येकं विकलाङ्गस्य भाग्यं परिवर्तयन्ति
योगी सर्वकारः मनरेगा अन्तर्गतं विकलाङ्गानां कृते रोजगारं प्रदास्यति लखनऊनगरम्, 31 मार्चमासः (हि स) योगी-सर्वकारः समाजस्य प्रत्येकवर्गस्य जनान् समाजस्य मुख्यधारया सह योजयितुं, तेषां समग्रविकासाय च निरन्तरं कार्यं कुर्वन् अस्ति। मुख्यमन्त्रिणः योगी आद
योगी आदित्यनाथ


योगी सर्वकारः मनरेगा अन्तर्गतं विकलाङ्गानां कृते रोजगारं प्रदास्यति

लखनऊनगरम्, 31 मार्चमासः (हि स) योगी-सर्वकारः समाजस्य प्रत्येकवर्गस्य जनान् समाजस्य मुख्यधारया सह योजयितुं, तेषां समग्रविकासाय च निरन्तरं कार्यं कुर्वन् अस्ति। मुख्यमन्त्रिणः योगी आदित्यनाथ वर्यस्य नेतृत्वे दिव्यांगजनान् स्वावलम्बीकर्तुं बह्व्यः योजनाः प्रचलन्ति। योगी-सर्वकारः दिव्यांजन-समुदायं मुख्यधारया सह योजयित्वा, गौरवपूर्णं जीवनं यापयित्वा, तेषु विद्यमानां प्रतिभानां पोषणं कृत्वा, स्वावलम्बीकर्तुं निरन्तरं प्रयतमानः अस्ति। योगी-सर्वकारः न केवलं राज्यस्य 11 लक्षात् अधिकान् दिव्यांजनान् निवृत्तिवेतनस्य लाभान् प्रददाति, अपितु तेषां अभिरुचिम् अनुसृत्य विविधकौशलैः सह योजयितुं अपि कार्यं करोति।

विगत अष्टवर्षेषु योगी-सर्वकारेण दिव्यांजनानां कल्याणार्थं अनेकानि योजनाः प्रभावीरूपेण कार्यान्वितानि। शिक्षाक्षेत्रे अपि दिव्यांगजनानां भविष्यं उज्ज्वलं कर्तुं सर्वकारः विशेषप्रयत्नान् कुर्वन् अस्ति। राज्यस्य दिव्यांगछात्राणां उच्चशिक्षां प्रदातुं द्वौ प्रमुखौ विश्वविद्यालयौ डा. शकुंतला मिश्र-राष्ट्रिय-पुनर्वसन-विश्वविद्यालयः, लखनऊ तथा जगद्गुरु-रामभद्राचार्य-विश्वविद्यालयः, चित्रकूटः च सञ्चाल्यन्ते। एतेषु संस्थासु, दिव्यांगछात्राः विशेषसौकर्याभिः सह उच्चशिक्षां प्राप्तुं अवसरम् आप्नोत्, येन ते स्वावलम्बी भूत्वा स्वकल्पान् साकारं कुर्वन्ति।

राज्यस्य निःशक्तजन-सशक्तीकरण-मन्त्रिणः नरेन्द्र-कश्यपस्य मतेन, योगी-सर्वकारः निःशक्तजनान् स्वप्रयोजनानुगुणं विविधकौशलैः योजयितुं कार्यं कुर्वन् अस्ति। सामाजिकसंस्थानां, ऐच्छिकसंस्थानां च साहाय्येन ते विभिन्नेषु प्रशिक्षणकार्यक्रमेषु सम्बद्धाः भवन्ति येन ते स्वावलम्बीः भवितुं शक्नुवन्ति। रोजगार-अवसरान् वर्धयितुं सर्वकारेण अनेकाः योजनाः आरब्धाः, यस्य अन्तर्गतं दिव्यांजनानां स्व-रोजगारार्थं वित्तीय-साहाय्यं अपि दीयते।

हिन्दुस्थान समाचार / ANSHU GUPTA