Enter your Email Address to subscribe to our newsletters
मुंबई, ३१ मार्चमासः (हि.स.)।
मुंबईविमानपत्तने सीमाशुल्कविभागेन बैंकॉकदेशतः ३ किलोग्राम परिमितं हाइड्रोपोनिक गांजा इत्याख्यं मादकम् आनीय आरोपी एकः जनो गृहीतः। अभियुक्तः मोहम्मद शरीफनामकः केरलवासीयः अस्ति, यस्य उद्देश्यं बंगलुरु नगरे एका तस्कराय एतत् गांजा इत्याख्य प्रदानमासीत्।
सीमाशुल्कस्रोतांसि सोमवासरे सामाजिकपटलाय उक्तवन्तः यत् शनिवासरे विमानपत्तने बैंकॉकदेशः आगच्छतः यात्रिकस्य पण्ये३ किलोग्रामपरिमितं हाइड्रोपोनिक् गांजा इत्याख्यमादकं प्राप्तम्। ततः परमारोपी मोहम्मद शरीफः गृहीतः, गांजा इत्याख्यमादकं च अधिगृहीतम् अभवत्।
अन्वेषणस्य समये अभियुक्तः उक्तवान् यत् सः अधिकं धनं प्राप्तुं लोभात् एतत् अनैतिककार्यं चौर्यं स्वेच्छया कृतवान्। सः प्रथमवारम् एव एतत् कार्यं कृतवान्। तेन उक्तं यत् सः २७ मार्चमासदिने हाइड्रोपोनिक् गांजा इत्याख्या क्रेतुं बंगलुरुविमानपत्तनतः बैंकॉकदेशं गतः। बंगलुरुस्थ मुख्यचौर्येण तस्मै प्रति किलोग्रामप्रतिमितं १.५ लक्ष्यं रुप्यकाणि दातुं प्रतिज्ञातम्।
एतस्यां घटनायां सीमाशुल्कविभागस्य दलं बंगलुरुनगरे मुख्यचौरस्य अन्वेषणं कुर्वन्ति।
हिन्दुस्थान समाचार