Enter your Email Address to subscribe to our newsletters
गुवाहाटी, 30 मार्चमासः (हि.स.)। रविवासरे चेन्नै सुपर किङ्ग्स् (सीएसके) विरुद्धं राजस्थान रॉयल्स् इत्यस्य अद्भुतं-विजयं प्राप्तम्। सीएसके कप्तानः टॉस् जित्वा प्रथमं कन्दुकक्षेपणं कर्तुं निश्चितवान् । यदा राजस्थानदलः बल्लेबाजीं कर्तुं बहिः आगतः तदा नीतीशराणस्य ८१ धावनाङ्कस्य तेजस्वीपारीयाः कारणात् ते १८२ धावनाङ्कस्य स्कोरं कृतवन्तः । एतत् स्कोरं अनुसृत्य सीएसके केवलं १७६ धावनाङ्कस्य स्कोरं कर्तुं शक्नोति स्म । एवं प्रकारेण सीएसके-क्लबस्य रोचक-क्रीडायां ६ धावनाङ्क-पराजयस्य प्राप्तः आसीत् ।
ऋतुराज गैकवाड् राजस्थानेन दत्तस्य १८३ धावनाङ्कस्य लक्ष्यस्य अनुसरणं कुर्वन् सीएसके कृते नेतृत्वपूर्णं क्रीडितवान् । यद्यपि ते विजयं प्राप्तुं न शक्तवन्तः। गैकवाड् ४४ कन्दुकयोः ६३ धावनाङ्कम् कृतवान् । राहुलत्रिपाठी २३ धावनाङ्कानाम् योगदानम् अकरोत्। शिवम दुबे १८ धावनाङ्क कृत्वा बाह्यः आसीत् । यदा महेन्द्रसिंह धोनी १६ धावनाङ्क कृत्वा मण्डपं प्रति प्रत्यागतवान्। यत्र जडेजा ३२ धावनाङ्कस्य स्कोरं कृत्वा अपराजितः एव अभवत् । अन्तिमे ओवरे सीएसके ६ कन्दुकेषु २० धावनाङ्कस्य आवश्यकता आसीत्, कन्दुकं च सन्दीपशर्मा इत्यस्य हस्ते आसीत् । परन्तु धोनी, जडेजा च मेलनं जेतुम् न शक्तवन्तौ । धोनी प्रथमे कन्दुके तेजस्वी षट्कं कृतवान् परन्तु द्वितीयकन्दुके बहिः आसीत् । तदनन्तरं शेषेषु ४ कन्दुकेषु सीएसके केवलं १६ धावनाङ्कान् एव कर्तुं शक्नोति स्म, ततः सः प्रतिस्पर्धां हारितवान् ।
वनिन्दु हसरङ्गः राजस्थानस्य कृते सर्वाधिकं सफलः गेन्दबाजः आसीत्, सः ४ विकेट् गृहीतवान् । यदा तु जोफ्रा आर्चर्, संदीपशर्मा च एकैकं सफलतां प्राप्तवन्तौ।
पूर्वं टॉस्-क्रीडायां बल्लेबाजीं च हारयित्वा राजस्थान-रॉयल्स्-क्लबः २० ओवरेषु १८२ धावनाङ्कस्य स्कोरं कृतवान् । रॉयल्स् इत्यस्य आरम्भः उत्तमः नासीत् तथा च प्रथमे कन्दुके चतुर्णां प्रहारस्य अनन्तरं ओपनर यशस्वी जायसवालः खलीलेन बहिः कृतः। तदनन्तरं नीतीशः संजु सैमसनः (२०) च ४२ कन्दुकयोः ८२ धावनाङ्कस्य सहयोगम् अकरोत् । नीतीश राणा ३६ कन्दुकयोः ८१ रनाः कृतवान् । रॉयल्स्-क्लबस्य कप्तानः रियान् परागः (३७) स्वस्य गृहक्षेत्रे क्रीडन् द्वौ चतुष्टौ, द्वौ षट्कौ च कृतवान् परन्तु तस्य पारीषु लयस्य अभावः आसीत् । अन्तिमपञ्च ओवरेषु रॉयल्स् केवलं ३७ धावनाङ्कस्य स्कोरं कर्तुं शक्नोति स्म । अन्तिमे ओवरे शिम्रोन् हेट्मायरः १६ कन्दुकयोः १९ रनं कृत्वा चेन्नैविरुद्धं १८२ रनं कृत
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA