छत्तीसगढ़स्य बीजापुरात् सक्रियाः त्रयोदश माओवादीकाः गृहीताः।
छत्तीसगढ़स्य बीजापुर-रायपुरतः, 01 अप्रैलमासः (हि.स.)। छत्तीसगढ़राज्ये बीजापुरमण्डले सोमवासर्यां सायंकाले भिन्न-भिन्न थाना क्षेत्रेभ्यः एकलक्षं रुपये पुरस्कारेण युक्तं त्रयोदश सक्रियान् माओवादीकान् सुरक्षा बलस्य जवानैः गृहीतम्। बीजापुरमण्डलस्य उसूर था
बीजापुर से 13 गिरफ्तार माओवादी


छत्तीसगढ़स्य बीजापुर-रायपुरतः, 01 अप्रैलमासः (हि.स.)। छत्तीसगढ़राज्ये बीजापुरमण्डले सोमवासर्यां सायंकाले भिन्न-भिन्न थाना क्षेत्रेभ्यः एकलक्षं रुपये पुरस्कारेण युक्तं त्रयोदश सक्रियान् माओवादीकान् सुरक्षा बलस्य जवानैः गृहीतम्। बीजापुरमण्डलस्य उसूर थाना क्षेत्रस्य टेकमेटला ग्रामस्य समीपस्थं वनात् सप्त नक्सलीकान्, बासागुड़ा थाना क्षेत्रतः षड् नक्सलीकान् च गृहीतमित्यस्य दावा कृतः।

बीजापुरमण्डलस्य उपपुलिसाधिक्षकः (डीएसपी) घनश्यामः कामदे इत्यनेन उक्तं यत् गृहीताः नक्सलीकाः वर्ष 2022 मध्ये आईईडी विस्फोटनस्य घटनायाः भागिनः आसन्। अस्मिन नक्सलीकृते सीआरपीएफ-सैनिकः कश्चन घायलः जातः। अन्ये नक्सलीकाः गतवर्षे अक्टूबरमासे विभिन्नस्थले द्वयोः नागरिकयोः हत्यायां संलग्नाः आसन्।

थाना उसूर क्षेत्रान्तर्गतं पुलिस-पार्टी उपरि आईईडी विस्फोटने संलग्नानां सप्त माओवादीकान् गृहीतम्। तेषां कब्जतः विस्फोटक-द्रव्याणि अपि जब्तानि। अस्य घटनायाः अन्वेषणायां थाना उसूर, कोबरा 201, 205, 206, 210 तथा सीआरपीएफ 196 बटालियन इत्येतानां संयुक्तदलस्य सहभागिता आसीत्।

गृहीतानां नक्सलीकानाम् परिचयः –

- बामन माड़वी (गलगम आरपीसी डीएकेएमएस सदस्य)

- सोढ़ि हिड़मा (मारूड़बाका आरपीसी मिलिशिया प्लाटून सेक्शन कमाण्डर)

- बारसे अंदा (गलगम आरपीसी सीएनएम सदस्य)

- बारसे हड़मा (गलगम आरपीसी मिलिशिया प्लाटून सदस्य)

- देवेंद्र रवा (गलगम आरपीसी मिलिशिया प्लाटून सदस्य)

- इरपा अर्जुन (संघम सदस्य)

- सुक्का ओयाम (मारूड़बाका आरपीसी मिलिशिया प्लाटून सदस्य)

गृहीतानां माओवादीकानां कब्जतः विस्फोटकद्रव्याणि, टिफिन बम, कार्डेक्स वायर, इलेक्ट्रिक वायर च जप्तम्। एते सर्वे 29 नवम्बर 2022 तमे दिवसे आईईडी विस्फोटनस्य घटनायाः भागिनः आसन्, यस्मिन सीआरपीएफ-सैनिकः कश्चन घायलः जातः।

बासागुड़ा थाना क्षेत्रे कोबरा 210 इत्यस्य संयुक्तकार्यमाध्यमेन ग्राम पुतकेल एवं मारूड़बाका इत्यत्र ग्रामीणोः हत्यायाः घटनायाम् संलग्नाः षड् माओवादीकाः गृहीताः।

बासागुड़ा क्षेत्रे गृहीतानां नक्सलीकानां नामानि –

- कोसा ऊर्फ जागेश कुंजाम (गलगम आरपीसी डीएकेएमएस अध्यक्ष) (28 वर्षीयः)

- कोसा माड़वी ऊर्फ बोल्ली (गलगम आरपीसी मिलिशिया प्लाटून सदस्य) (22 वर्षीयः)

- बण्डी माडवी ऊर्फ राजेश (गलगम आरपीसी सीएनएम सदस्य) (22 वर्षीयः)

- देवा मुचाकी (ग्राम टेकमेटला डीएकेएमएस उपाध्यक्ष) (32 वर्षीयः)

- माड़वी जोगा (28 वर्षीयः)

- देवा मुचाकी (गलगम आरपीसी मिलिशिया प्लाटून सदस्य) (22 वर्षीयः)

गृहीतानां माओवादीकानां 29 अक्टूबर 2024 तमे दिवसे ग्रामीण दिनेश पुजारी हत्यायां संलग्नता आसीत्। तथा 19 अक्टूबरमासे बासागुड़ा थाना क्षेत्रान्तर्गत मारूड़बाका पीडीएस दुकानस्य संचालकस्य तिरुपति भण्डारी इत्यस्य हत्यायां अपि संलग्नाः आसन्।

हिन्दुस्थान समाचार / ANSHU GUPTA