गोंडा : आरक्षक-अपराधिनः च सङ्घर्षे २५,००० रूप्यकाणां पुरस्कारं वहन् अपराधी पादे गोलिकया होते सति गृहीतः ।
गोंडा,1 अप्रैलमासः (हि.स.)। कौडिया आरक्षकस्थानकं तथा जनपदस्य एसओजी संयुक्तदलेन सङ्घर्षेन २५ सहस्ररूप्यकाणां पुरस्कारं वहन्तं दुष्टम् अपराधिनं गृहीतम्।आरक्षकैः प्रतिकाररूपेण तस्य पादे गोलिकापातः अभवत् । सः आरक्षकनिग्रहे चिकित्सायै जनपदचिकित्सालये प्रव
बदमाश के हाल जानते एसपी


घायल बदमाश को ले जाती पुलिस


गोंडा,1 अप्रैलमासः (हि.स.)। कौडिया आरक्षकस्थानकं तथा जनपदस्य एसओजी संयुक्तदलेन सङ्घर्षेन २५ सहस्ररूप्यकाणां पुरस्कारं वहन्तं दुष्टम् अपराधिनं गृहीतम्।आरक्षकैः प्रतिकाररूपेण तस्य पादे गोलिकापातः अभवत् । सः आरक्षकनिग्रहे चिकित्सायै जनपदचिकित्सालये प्रवेशितः। आरक्षकैः दुष्टात् पिस्तौलं, द्विचक्रिका, कारतूसः च प्राप्तः। अस्य पुरस्कृतस्य अपराधिनः विरुद्धं सार्धदर्जनाधिकाः प्रकरणाः पञ्जीकृताः सन्ति ।

गोण्डाजनपदस्य कौरियारक्षकः एसओजीदलेन च महती सफलता प्राप्ता। सङ्घर्षे वजीरगञ्ज-आरक्षकस्थानस्य ग्रामसेहरियानिवासी कप्तानसिंह उर्फ ​​भूपेन्द्रसिंहं २५,००० रूप्यकपुरस्कारं वहन् अपराधिनं गृहीतवान्। तस्य अपराध-इतिहासः दीर्घः अस्ति । तस्य विरुद्धं जनपदस्य विभिन्नेषु थानासु लूण्ठनं, हत्यायाः प्रयासः इत्यादयः गम्भीराः धाराः अन्तर्गतानि प्रकरणानि पञ्जीकृतानि सन्ति।

२८ मार्च दिनाङ्के कर्णेलगञ्ज-आर्यनगर-मार्गे कौडिया-आरक्षकस्थानस्य छिरास-ग्रामस्य समीपे गोली-सवार-दुष्टैः डीसीएम-चालके गोलिकापातः अभवत् । तथापि गोलोका तस्य हस्ते आहतवती । यस्मात् कारणात् सः क्षतिग्रस्तः अभवत् । दुष्टाः एतत् मार्गस्थं घटनां कृत्वा आरक्षकस्य आव्हानं कृतवन्तः आसन्। परन्तु १२ घण्टाभिः अन्तः आरक्षकैः त्रयः दुष्टाः गृहीत्वा जेलं प्रेषिताः । यदा दुष्टः अपराधी कप्तानसिंहः उपनाम्ना ​​भूपेन्द्रसिंहः फरारः आसीत्। तस्य गृहीतस्य कृते एसपी २५,००० रूप्यकाणां पुरस्कारस्य घोषणां कृतवान् आसीत् । सोमवासरे गोपनीयसूचनायाः आधारेण भेदवाघाटसेतुसमीपे आरक्षकैः परितः बन्धनं कृत्वा दुष्टं ग्रहीतुं प्रयत्नः कृतः। आरक्षकं परितः दृष्ट्वा दुष्टः आरक्षकदलस्य उपरि गोलिकाप्रहारं कृतवान्। आरक्षकैः प्रतिकाररूपेण अपराधिनः पादे गोलिकापातः अभवत् । यस्य परिणामेण सः क्षतिग्रस्तः अभवत् । सः चिकित्सायै चिकित्सालये प्रवेशितः अस्ति।

आरक्षकाधीक्षकः विनीत जायसवालः अवदत् यत् कौरिया-आरक्षकस्य एसओजी दलस्य च संयुक्तकार्यवाहीयां सङ्घर्षस्य समये २५ सहस्ररूप्यकाणां पुरस्कारं वहन् एकः दुष्टः अपराधी गृहीतः। सः आरक्षकप्रतिकारे घातितः अभवत्। सः चिकित्सायाः कृते चिकित्सालयं आनीतः अस्ति। दुष्टस्य नाम कप्तानसिंहः उर्फ ​​भूपेन्द्रसिंहः अस्ति । दिनत्रयपूर्वम् अन्यैः सहकारिभिः सह डीसीएम-चालकस्य उपरि गोलीपातः अभवत् । सः गोलिकायां क्षतिग्रस्तः अभवत् । अस्य अपराधिनः विरुद्धं पूर्वं १६ प्रकरणाः पञ्जीकृताः सन्ति । कौरियाआरक्षकः अस्मिन् विषये पूर्वमेव वैधानिकीं कार्रवाहीं कुर्वन् अस्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani