Enter your Email Address to subscribe to our newsletters
कबड्डी, खो-खो, हस्तकन्दुकं तथा पादकन्दुकं न्यायालयाः सज्जीकृताः भविष्यन्ति
रुद्रप्रयाग, 01 अप्रैल (हि.स.)। केदारनाथ-विधानसभायाः दशज्यूला-प्रदेशे स्थिते जागतोली-ग्रामे मिनी-स्टेडियमस्य निर्माण-कार्यं प्रारब्धम्। अस्मिन मिनी-स्टेडियमे २००-मीटर-दौडायाः कृते षड्-लेन-पथः निर्मास्यते। सह एव कबड्डी-न्यायालयः, खो-खो-न्यायालयः, वॉलीबाल-न्यायालयः, फुटबॉल-न्यायालयः च निर्मास्यते। अत्र पृथक्-पृथक् शौचालयानामपि व्यवस्था भविष्यति। क्षेत्रस्य चतुर्दिशं दर्शकाणां कृते आसन्दाः स्थापयिष्यन्ति।
मैदानस्य मध्ये क्रीडा-सामग्री-निक्षेपणाय भाण्डागाराणि अपि निर्मास्यन्ते। मुख्यमंत्री पुष्कर-सिंह-धामी-महोदयस्य घोषणायामन्तर्भूतं जागतोली-ग्रामे मिनी-स्टेडियमस्य स्वप्नं इदानीं साकारं भविष्यति। अष्टनवत्यधिक सप्तनवत्युत्तरद्विसप्ततिलक्ष-रूप्यकाणां व्ययेन अस्य निर्माण-कार्यं भूमिपूजनपूर्वकं प्रारब्धम्। शासन-स्तरे मिनी-स्टेडियम-निर्माणस्य उत्तरदायित्वं को-ऑपरेटिव-ग्रामीण-विकास-निर्माण-लिमिटेड-नामक-संस्थायै दत्तम्। अस्य निर्माण-कार्यस्य निरीक्षणं युवा-कल्याण-विभागेन करिष्यते।
मिनी-स्टेडियमस्य निर्माण-प्रारम्भे क्षेत्रीय-जनतायाः हर्ष-लहरी प्रवृत्ता। जागतोली-दशज्यूला-महोत्सव-मेला-समितेः अध्यक्षः जयवर्धन-काण्डपालः महासचिवः कालिका-काण्डपालः च अवदताम् यत् जागतोली-क्षेत्रस्य मैदानं मिनी-स्टेडियम-रूपेण विकासयितुं दीर्घकालातः जनतायाः आग्रहः आसीत्।
एषः मैदानः दशकीयः अस्ति, अत्र स्थानीया: क्रीड़ा-प्रतियोगिताः, मेला-महोत्सवाः च निरंतरं आयोज्यन्ते। अत्र युवकाः सैनिक-भर्ती-प्रशिक्षणं अपि कुर्वन्ति। मिनी-स्टेडियमस्य निर्माणात् इदानीं अत्र जिला-राज्य-स्तरीय-क्रीड़ा-प्रतियोगिताः अपि सम्भाव्यन्ते, येन स्थानीयनां क्रीड़ापटूनां विकासः भविष्यति।
जिला-युवा-कल्याण-अधिकारी वरद-जोशी-महोदयः अवदत् यत् अस्मिन मिनी-स्टेडियमे २००-मीटर-दौड़ायाः कृते षड्-लेन-सिंथेटिक-पथः निर्मास्यते। अत्र फुटबॉल, वॉलीबाल, कबड्डी, खो-खो इत्यादीनां कृते पृथक्-पृथक् न्यायालयाः भविष्यन्ति, येन न्याय-पंचायत, खण्डीय-जिला-स्तरीय-क्रीड़ा-महाकुम्भस्य, विद्यालयीय-प्रतियोगितानां च आयोजनं सम्पादयितुं शक्यं भविष्यति।
केदारनाथ-विधायिका आशा-नौटियाल-महोदया अवदत् यत् गतवर्षे मुख्यमंत्री-महोदयेन जागतोली-ग्रामे मिनी-स्टेडियम-निर्माणाय घोषणा कृता आसीत्, सा इदानीं पूर्णता प्राप्नोति। एषः मिनी-स्टेडियमः स्थानीयनां तथा जनपदस्य क्रीड़ा-प्रतिभानां संवर्धनाय अत्यन्तं उपयोगी भविष्यति। अत्र क्रीड़ा-आयोजनानां प्रसरेण स्थानीयरोजगारस्य अवसराः अपि सृज्यन्ते।
हिन्दुस्थान समाचार / ANSHU GUPTA