Enter your Email Address to subscribe to our newsletters
पङ्कजजगन्नाथजयस्वालः।
डॉ. अम्बेडकरः च डॉ. हेडगेवारः च हिन्दून् एकत्रीकृत्य राष्ट्रस्य गौरवस्य पुनः प्रतिष्ठापनाय अस्पृश्यतां जातिगतभेदभावं च निराकर्तुं दृष्टिं विधायन्तः आस्ताम्। यद्यपि तयोः मार्गाः भिन्नाः आसन्, तथापि राष्ट्रं प्रथमं इति दृष्टिकोणं तथा हिन्दू संस्कृतिं अन्याश्च संस्कृतस्य गम्भीरतया परीक्ष्य तयोः ज्ञातं यत् केवलं हिन्दूनाम् ऐक्यमेव महत् भारतस्य मार्गं प्रशस्तुं शक्नोति। यदा डॉ. अम्बेडकरः रास्ट्रिय शाखायाः भ्रमणं कृतवान्, तदा सः दृष्टवान् यत् कोऽपि जातिं न चर्चयति, सर्वे स्वाभाविकमित्राः भ्रातरः च भवन्ति, सर्वैः समं व्यवहारः क्रियते च। स्वस्थापनस्य प्रारम्भात् आरम्भ्य राष्ट्रियसेवासंघजातिनः आधारं कस्मिश्चित् भेदभावं न कृतवान्। संघस्य स्वयंसेवकाः सदा समता, ममता, समरसता इति विश्वासवन्तः आसन्, यत् भौतिकं भावनात्मकं च रूपेण स्वकीयं भावनां बन्धनं करोति। राष्ट्रियसेवासंघ सत्यप्रचारं कृत्वा तत् भूमिस्तरे स्थापितुं महान्तं प्रयासं कृतवान्, येन समाजे अस्पृश्यता जातिगतभेदभावं च निष्कासयितुं शक्यते। शतवर्षाणि यावत् राष्ट्रियसंस्कृतसंघसम्बद्धसंस्थाः च समाजस्य प्रत्येकवर्गं प्रेम्णा करुणया च उन्नयनं कर्तुं कर्मणि आसक्ताः आसन्। विविधैः कार्यक्रमैः भूमौ क्रियामाणं वर्तते।
हिन्दुस्थान समाचार