अवैध-विस्फोटकनिर्माणशालायां विस्फोटनेन त्रयः बालकाः सह षट् जनाः मृताः
कोलकातानगरम् 01 अप्रैलमासः (हि. स.)। दक्षिण 24 परगना-जनपदस्य पाथरप्रतिमा-नगरस्य अवैध अग्नि विस्फोटक-निर्माणशालायां सोमवासर-रात्रौ प्रचण्ड-विस्फोटनेन न्यूनातिन्यूनं षट् जनाः मृताः। मृतेषु त्रयः बालकाः सन्ति। अपराह्णे 10 वादने स्थानीयनिवासिनः चन्द्रना
सांकेतिक तस्वीर


कोलकातानगरम् 01 अप्रैलमासः (हि. स.)। दक्षिण 24 परगना-जनपदस्य पाथरप्रतिमा-नगरस्य अवैध अग्नि विस्फोटक-निर्माणशालायां सोमवासर-रात्रौ प्रचण्ड-विस्फोटनेन न्यूनातिन्यूनं षट् जनाः मृताः। मृतेषु त्रयः बालकाः सन्ति। अपराह्णे 10 वादने स्थानीयनिवासिनः चन्द्रनाथ बनिक इत्यस्य गृहे एषा घटना अभवत्, यत्र अवैधरूपेण विस्फोटकानि निर्मीयन्ते स्म।

प्रत्यक्षदर्शिनां मतेन, विस्फोटस्य उच्चस्वरं श्रुत्वा यदा स्थानीयाः तत्स्थानं प्रति धावन् तदा सम्पूर्णं गृहं ज्वाले आच्छादितम् आसीत्। जनाः अग्निं निर्वापयितुं प्रयतन्ते स्म, परन्तु तत् अनियन्त्रितम् अभवत्। तदनन्तरं आरक्षकाः अग्निशामकदलस्य च कर्मचारिणः तत्स्थानं प्राप्तवन्तः। मङ्गलवासरे प्रातःकाले अग्निं पूर्णतया निक्षिप्यत।

एतावत्पर्यन्तं षट् दग्धानि शवानि प्राप्तानि, येषु त्रयः बालकाः अपि सन्ति। स्थानीयानां मतेन मृतानां सङ्ख्या वर्धमाना अस्ति। पाथरप्रतिमा-विधानसभाक्षेत्रस्य तृणमूल काङ्ग्रेस पक्षस्य विधायकः समीर जनः अपि तत्र आगत्य उद्धारकार्यस्य निरीक्षणं कृतवान्। अद्यावधि षट् शवाः प्राप्ताः इति सः दृढीकृतवान्।

पश्चिमबङ्गालराज्ये अवैध-अग्निस्राव-कारखानायां विस्फोटानां घटनाः विगतकेभ्यः वर्षेभ्यः वार्तासु सन्ति। अस्मिन् वर्षे फरवरीमासे, नदिया-मण्डलस्य कल्याणी-नगरे अग्न्यस्त्र-कारखानायां विस्फोटनेन चत्वारः जनाः मृताः, अन्ये च अनेके व्रणिताः अभवन्। 2023 तमे वर्षे पूर्व-मेदिनीपुर-मण्डलस्य एगरा-नगरे अवैध-अग्निस्राव-कारखानायां विस्फोटनेन नव जनाः मृताः। दक्षिण-24 परगना इत्यस्य बज-बज इत्यत्र, उत्तर-24 परगना इत्यस्य दत्तापुकुर इत्यत्र च एतादृशानि घटनाः अभवन् यत्र बहवः जनाः मृताः। प्रत्येकवारं एतादृशानां घटनानां अनन्तरं प्रशासनं कठोरक्रियाक्रमस्य चेतयति, आरक्षकाः किञ्चित्कालं यावत् आक्रमणं कुर्वन्ति, परन्तु शीघ्रमेव एतत् अभियानं शीतसञ्चारं प्रति गच्छति।

हिन्दुस्थान समाचार / ANSHU GUPTA