Enter your Email Address to subscribe to our newsletters
गुवाहाटीराज्ये , १ अप्रैलमासः (हि.स.)। असमस्य मुख्यमन्त्री डॉ. हिमन्त बिस्व सरमा बाङ्ग्लादेशस्य अन्तरिमसरकारस्य प्रमुखस्य मोहम्मद-यूनुसस्य तस्मिन्वक्तव्ये कठोरां निन्दां कृतवान्। यस्मिन् यूनुस पूर्वोत्तरभारतात् सप्तराज्यानि 'लैंडलॉक्ड' इति उक्तवान् तथा बाङ्ग्लादेशं तेषां समुद्रीमार्गस्य संरक्षकं इति घोषितवान्। मुख्यमन्त्रिणा एतत् वक्तव्यं आपत्तिजनकं तथा अस्वीकार्यं इति उक्तम्।
मुख्यमन्त्रिणा मंगलवासरे सामाजिकमाध्यमे मोहम्मद-यूनुसस्य वक्तव्ये तीव्रं प्रतिक्रिया प्रदत्तम्। डॉ. सरमणा उक्तं यत् एतद्वक्तव्यं भारतस्य रणनीतिकं 'चिकन नेक' गलियारे संवेदनशीलतां प्रदर्शयति। ऐतिहासिकरूपेण, राष्ट्रस्य अन्तर्भागेऽपि कतिपये तत्त्वाः अत्र गलियारें विभक्तुं पूर्वोत्तरं मुख्यभूमेः पृथक्कर्तुं प्रयत्नं कृतवन्तः, यत् गम्भीरसुरक्षासंबद्धचिन्तायाः विषयः अस्ति। तेन अत्र क्षेत्रे दृढरेलमार्गं सुदृढसड़कमार्गं च विकसितुं आवश्यकं इति बलं दत्तम्। तेन उक्तं यत् चिकन नेक गलियारे अन्तः तथा तद्वत्समीपे उत्तमसंयोजनाय नूतनसंरचनानां निर्माणं आवश्यकम्। अपि च, एतेषां विकल्पमार्गानां अन्वेषणं कर्तव्यं, येन एतस्य गलियारे निर्भरता न्यूनीभवेत्।
मुख्यमन्त्रिणा उक्तं यत् एषा समस्या निश्चयेन चुनौतीपूर्णा अस्ति, किन्तु यथायोग्यं रणनीतिना नवाचारस्य सहायतया एषा समस्या समाधातुं शक्या। तेन केन्द्रसर्वकारं प्रति निवेदनं कृतं यत् मोहम्मद-यूनुसस्य एषः भड़काऊ वक्तव्यः हल्के न स्वीक्रियः, यतः एषः गूढरणनीतिकस्य उद्देश्यस्य च दीर्घकालव्याप्तस्य अजेंडस्य संकेतं ददाति।
हिन्दुस्थान समाचार / ANSHU GUPTA